Jump to content

हास्यास्पद

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit हास्यास्पद (hāsyāspada). Analyzable as हास्य (hāsya, humor) +‎ आस्पद (āspad, place, status), for which R. S. McGregor gives the interpretation "whose place is laughter".

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɦɑːs.jɑːs.pəd̪/, [ɦäːs.jäːs.pɐd̪]

Noun

[edit]

हास्यास्पद (hāsyāspadm

  1. laughable, absurd, ludicrous, comedic

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]

Compound of हास्य (hāsya) +‎ आस्पद (āspada).

Pronunciation

[edit]

Noun

[edit]

हास्यास्पद (hāsyāspada) stemn

  1. a laughable topic, place or situation
  2. on whom people mock or laugh upon; a laughing stock
  3. (slang) butt

Declension

[edit]
Neuter a-stem declension of हास्यास्पद
singular dual plural
nominative हास्यास्पदम् (hāsyāspadam) हास्यास्पदे (hāsyāspade) हास्यास्पदानि (hāsyāspadāni)
हास्यास्पदा¹ (hāsyāspadā¹)
vocative हास्यास्पद (hāsyāspada) हास्यास्पदे (hāsyāspade) हास्यास्पदानि (hāsyāspadāni)
हास्यास्पदा¹ (hāsyāspadā¹)
accusative हास्यास्पदम् (hāsyāspadam) हास्यास्पदे (hāsyāspade) हास्यास्पदानि (hāsyāspadāni)
हास्यास्पदा¹ (hāsyāspadā¹)
instrumental हास्यास्पदेन (hāsyāspadena) हास्यास्पदाभ्याम् (hāsyāspadābhyām) हास्यास्पदैः (hāsyāspadaiḥ)
हास्यास्पदेभिः¹ (hāsyāspadebhiḥ¹)
dative हास्यास्पदाय (hāsyāspadāya) हास्यास्पदाभ्याम् (hāsyāspadābhyām) हास्यास्पदेभ्यः (hāsyāspadebhyaḥ)
ablative हास्यास्पदात् (hāsyāspadāt) हास्यास्पदाभ्याम् (hāsyāspadābhyām) हास्यास्पदेभ्यः (hāsyāspadebhyaḥ)
genitive हास्यास्पदस्य (hāsyāspadasya) हास्यास्पदयोः (hāsyāspadayoḥ) हास्यास्पदानाम् (hāsyāspadānām)
locative हास्यास्पदे (hāsyāspade) हास्यास्पदयोः (hāsyāspadayoḥ) हास्यास्पदेषु (hāsyāspadeṣu)
  • ¹Vedic