Jump to content

हारिण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of हरिण (hariṇa, deer).

Pronunciation

[edit]

Adjective

[edit]

हारिण (hāriṇa) stem

  1. relating to a deer, coming from a deer

Declension

[edit]
Masculine a-stem declension of हारिण
singular dual plural
nominative हारिणः (hāriṇaḥ) हारिणौ (hāriṇau)
हारिणा¹ (hāriṇā¹)
हारिणाः (hāriṇāḥ)
हारिणासः¹ (hāriṇāsaḥ¹)
vocative हारिण (hāriṇa) हारिणौ (hāriṇau)
हारिणा¹ (hāriṇā¹)
हारिणाः (hāriṇāḥ)
हारिणासः¹ (hāriṇāsaḥ¹)
accusative हारिणम् (hāriṇam) हारिणौ (hāriṇau)
हारिणा¹ (hāriṇā¹)
हारिणान् (hāriṇān)
instrumental हारिणेन (hāriṇena) हारिणाभ्याम् (hāriṇābhyām) हारिणैः (hāriṇaiḥ)
हारिणेभिः¹ (hāriṇebhiḥ¹)
dative हारिणाय (hāriṇāya) हारिणाभ्याम् (hāriṇābhyām) हारिणेभ्यः (hāriṇebhyaḥ)
ablative हारिणात् (hāriṇāt) हारिणाभ्याम् (hāriṇābhyām) हारिणेभ्यः (hāriṇebhyaḥ)
genitive हारिणस्य (hāriṇasya) हारिणयोः (hāriṇayoḥ) हारिणानाम् (hāriṇānām)
locative हारिणे (hāriṇe) हारिणयोः (hāriṇayoḥ) हारिणेषु (hāriṇeṣu)
  • ¹Vedic
Feminine ī-stem declension of हारिणी
singular dual plural
nominative हारिणी (hāriṇī) हारिण्यौ (hāriṇyau)
हारिणी¹ (hāriṇī¹)
हारिण्यः (hāriṇyaḥ)
हारिणीः¹ (hāriṇīḥ¹)
vocative हारिणि (hāriṇi) हारिण्यौ (hāriṇyau)
हारिणी¹ (hāriṇī¹)
हारिण्यः (hāriṇyaḥ)
हारिणीः¹ (hāriṇīḥ¹)
accusative हारिणीम् (hāriṇīm) हारिण्यौ (hāriṇyau)
हारिणी¹ (hāriṇī¹)
हारिणीः (hāriṇīḥ)
instrumental हारिण्या (hāriṇyā) हारिणीभ्याम् (hāriṇībhyām) हारिणीभिः (hāriṇībhiḥ)
dative हारिण्यै (hāriṇyai) हारिणीभ्याम् (hāriṇībhyām) हारिणीभ्यः (hāriṇībhyaḥ)
ablative हारिण्याः (hāriṇyāḥ)
हारिण्यै² (hāriṇyai²)
हारिणीभ्याम् (hāriṇībhyām) हारिणीभ्यः (hāriṇībhyaḥ)
genitive हारिण्याः (hāriṇyāḥ)
हारिण्यै² (hāriṇyai²)
हारिण्योः (hāriṇyoḥ) हारिणीनाम् (hāriṇīnām)
locative हारिण्याम् (hāriṇyām) हारिण्योः (hāriṇyoḥ) हारिणीषु (hāriṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हारिण
singular dual plural
nominative हारिणम् (hāriṇam) हारिणे (hāriṇe) हारिणानि (hāriṇāni)
हारिणा¹ (hāriṇā¹)
vocative हारिण (hāriṇa) हारिणे (hāriṇe) हारिणानि (hāriṇāni)
हारिणा¹ (hāriṇā¹)
accusative हारिणम् (hāriṇam) हारिणे (hāriṇe) हारिणानि (hāriṇāni)
हारिणा¹ (hāriṇā¹)
instrumental हारिणेन (hāriṇena) हारिणाभ्याम् (hāriṇābhyām) हारिणैः (hāriṇaiḥ)
हारिणेभिः¹ (hāriṇebhiḥ¹)
dative हारिणाय (hāriṇāya) हारिणाभ्याम् (hāriṇābhyām) हारिणेभ्यः (hāriṇebhyaḥ)
ablative हारिणात् (hāriṇāt) हारिणाभ्याम् (hāriṇābhyām) हारिणेभ्यः (hāriṇebhyaḥ)
genitive हारिणस्य (hāriṇasya) हारिणयोः (hāriṇayoḥ) हारिणानाम् (hāriṇānām)
locative हारिणे (hāriṇe) हारिणयोः (hāriṇayoḥ) हारिणेषु (hāriṇeṣu)
  • ¹Vedic

Noun

[edit]

हारिण (hāriṇa) stemn

  1. venison; flesh of deer
    • c. 400 BCE, Mahābhārata Sabha Parva.Chapter 4:
      ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः।
      अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः॥
      साज्येन पायसेनैव मधुना मिश्रितेन च।
      भक्ष्यैर् मूलैः फलैश् चैव मांसैर् वाराहहारिणैः
      tataḥ praveśanaṃ tasyāṃ cakre rājā yudhiṣṭhiraḥ.
      ayutaṃ bhojayitvā tu brāhmaṇānāṃ narādhipaḥ.
      sājyena pāyasenaiva madhunā miśritena ca.
      bhakṣyair mūlaiḥ phalaiś caiva māṃsair vārāhahāriṇaiḥ.
      Then that chief of men, king Yudhishthira, entered that palatial sabha having first fed ten thousand Brahmanas with preparations of milk and rice mixed with clarified butter and honey with fruits and roots, and with boar-meat and venison.
    • c. 200 BCE – 200 CE, Manusmṛti 3.268:
      द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
      औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥
      dvau māsau matsyamāṃsena trīn māsān hāriṇena tu.
      aurabhreṇātha caturaḥ śākunenātha pañca vai.
      [The Pitṛs are satisfied] for two months, with fish-meat; for three months with deer-meat;
      for four months with sheep-meat; for five months with bird-meat.

Declension

[edit]
Neuter a-stem declension of हारिण
singular dual plural
nominative हारिणम् (hāriṇam) हारिणे (hāriṇe) हारिणानि (hāriṇāni)
हारिणा¹ (hāriṇā¹)
vocative हारिण (hāriṇa) हारिणे (hāriṇe) हारिणानि (hāriṇāni)
हारिणा¹ (hāriṇā¹)
accusative हारिणम् (hāriṇam) हारिणे (hāriṇe) हारिणानि (hāriṇāni)
हारिणा¹ (hāriṇā¹)
instrumental हारिणेन (hāriṇena) हारिणाभ्याम् (hāriṇābhyām) हारिणैः (hāriṇaiḥ)
हारिणेभिः¹ (hāriṇebhiḥ¹)
dative हारिणाय (hāriṇāya) हारिणाभ्याम् (hāriṇābhyām) हारिणेभ्यः (hāriṇebhyaḥ)
ablative हारिणात् (hāriṇāt) हारिणाभ्याम् (hāriṇābhyām) हारिणेभ्यः (hāriṇebhyaḥ)
genitive हारिणस्य (hāriṇasya) हारिणयोः (hāriṇayoḥ) हारिणानाम् (hāriṇānām)
locative हारिणे (hāriṇe) हारिणयोः (hāriṇayoḥ) हारिणेषु (hāriṇeṣu)
  • ¹Vedic

References

[edit]