हन्तव्य
Appearance
Sanskrit
[edit]Etymology
[edit]From the root हन् (han) + -तव्य (-tavya).
Pronunciation
[edit]Participle
[edit]हन्तव्य • (hantavyá) (root हन्)
- future passive participle of हन् (han)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | हन्तव्यः (hantavyáḥ) | हन्तव्यौ (hantavyaú) हन्तव्या¹ (hantavyā́¹) |
हन्तव्याः (hantavyā́ḥ) हन्तव्यासः¹ (hantavyā́saḥ¹) |
vocative | हन्तव्य (hántavya) | हन्तव्यौ (hántavyau) हन्तव्या¹ (hántavyā¹) |
हन्तव्याः (hántavyāḥ) हन्तव्यासः¹ (hántavyāsaḥ¹) |
accusative | हन्तव्यम् (hantavyám) | हन्तव्यौ (hantavyaú) हन्तव्या¹ (hantavyā́¹) |
हन्तव्यान् (hantavyā́n) |
instrumental | हन्तव्येन (hantavyéna) | हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्यैः (hantavyaíḥ) हन्तव्येभिः¹ (hantavyébhiḥ¹) |
dative | हन्तव्याय (hantavyā́ya) | हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्येभ्यः (hantavyébhyaḥ) |
ablative | हन्तव्यात् (hantavyā́t) | हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्येभ्यः (hantavyébhyaḥ) |
genitive | हन्तव्यस्य (hantavyásya) | हन्तव्ययोः (hantavyáyoḥ) | हन्तव्यानाम् (hantavyā́nām) |
locative | हन्तव्ये (hantavyé) | हन्तव्ययोः (hantavyáyoḥ) | हन्तव्येषु (hantavyéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | हन्तव्या (hantavyā́) | हन्तव्ये (hantavyé) | हन्तव्याः (hantavyā́ḥ) |
vocative | हन्तव्ये (hántavye) | हन्तव्ये (hántavye) | हन्तव्याः (hántavyāḥ) |
accusative | हन्तव्याम् (hantavyā́m) | हन्तव्ये (hantavyé) | हन्तव्याः (hantavyā́ḥ) |
instrumental | हन्तव्यया (hantavyáyā) हन्तव्या¹ (hantavyā́¹) |
हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्याभिः (hantavyā́bhiḥ) |
dative | हन्तव्यायै (hantavyā́yai) | हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्याभ्यः (hantavyā́bhyaḥ) |
ablative | हन्तव्यायाः (hantavyā́yāḥ) हन्तव्यायै² (hantavyā́yai²) |
हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्याभ्यः (hantavyā́bhyaḥ) |
genitive | हन्तव्यायाः (hantavyā́yāḥ) हन्तव्यायै² (hantavyā́yai²) |
हन्तव्ययोः (hantavyáyoḥ) | हन्तव्यानाम् (hantavyā́nām) |
locative | हन्तव्यायाम् (hantavyā́yām) | हन्तव्ययोः (hantavyáyoḥ) | हन्तव्यासु (hantavyā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | हन्तव्यम् (hantavyám) | हन्तव्ये (hantavyé) | हन्तव्यानि (hantavyā́ni) हन्तव्या¹ (hantavyā́¹) |
vocative | हन्तव्य (hántavya) | हन्तव्ये (hántavye) | हन्तव्यानि (hántavyāni) हन्तव्या¹ (hántavyā¹) |
accusative | हन्तव्यम् (hantavyám) | हन्तव्ये (hantavyé) | हन्तव्यानि (hantavyā́ni) हन्तव्या¹ (hantavyā́¹) |
instrumental | हन्तव्येन (hantavyéna) | हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्यैः (hantavyaíḥ) हन्तव्येभिः¹ (hantavyébhiḥ¹) |
dative | हन्तव्याय (hantavyā́ya) | हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्येभ्यः (hantavyébhyaḥ) |
ablative | हन्तव्यात् (hantavyā́t) | हन्तव्याभ्याम् (hantavyā́bhyām) | हन्तव्येभ्यः (hantavyébhyaḥ) |
genitive | हन्तव्यस्य (hantavyásya) | हन्तव्ययोः (hantavyáyoḥ) | हन्तव्यानाम् (hantavyā́nām) |
locative | हन्तव्ये (hantavyé) | हन्तव्ययोः (hantavyáyoḥ) | हन्तव्येषु (hantavyéṣu) |
- ¹Vedic
Descendants
[edit]References
[edit]- Turner, Ralph Lilley (1969–1985) “hantavya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press