स्रवन्ती
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- স্ৰৱন্তী (Assamese script)
- ᬲ᭄ᬭᬯᬦ᭄ᬢᬷ (Balinese script)
- স্রবন্তী (Bengali script)
- 𑰭𑰿𑰨𑰪𑰡𑰿𑰝𑰱 (Bhaiksuki script)
- 𑀲𑁆𑀭𑀯𑀦𑁆𑀢𑀻 (Brahmi script)
- သြဝန္တီ (Burmese script)
- સ્રવન્તી (Gujarati script)
- ਸ੍ਰਵਨ੍ਤੀ (Gurmukhi script)
- 𑌸𑍍𑌰𑌵𑌨𑍍𑌤𑍀 (Grantha script)
- ꦱꦿꦮꦤ꧀ꦠꦷ (Javanese script)
- 𑂮𑂹𑂩𑂫𑂢𑂹𑂞𑂲 (Kaithi script)
- ಸ್ರವನ್ತೀ (Kannada script)
- ស្រវន្តី (Khmer script)
- ສ຺ຣວນ຺ຕີ (Lao script)
- സ്രവന്തീ (Malayalam script)
- ᠰᡵᠠᠸᠠᠨᢠᡳᡳ (Manchu script)
- 𑘭𑘿𑘨𑘪𑘡𑘿𑘝𑘲 (Modi script)
- ᠰᠷᠠᠸᠠᠨᢐᠢᠢ (Mongolian script)
- 𑧍𑧠𑧈𑧊𑧁𑧠𑦽𑧓 (Nandinagari script)
- 𑐳𑑂𑐬𑐰𑐣𑑂𑐟𑐷 (Newa script)
- ସ୍ରଵନ୍ତୀ (Odia script)
- ꢱ꣄ꢬꢮꢥ꣄ꢡꢷ (Saurashtra script)
- 𑆱𑇀𑆫𑆮𑆤𑇀𑆠𑆵 (Sharada script)
- 𑖭𑖿𑖨𑖪𑖡𑖿𑖝𑖱 (Siddham script)
- ස්රවන්තී (Sinhalese script)
- 𑪁 𑪙𑩼𑩾𑩯 𑪙𑩫𑩑𑩛 (Soyombo script)
- 𑚨𑚶𑚤𑚦𑚝𑚶𑚙𑚯 (Takri script)
- ஸ்ரவந்தீ (Tamil script)
- స్రవన్తీ (Telugu script)
- สฺรวนฺตี (Thai script)
- སྲ་ཝ་ནྟཱི (Tibetan script)
- 𑒮𑓂𑒩𑒫𑒢𑓂𑒞𑒲 (Tirhuta script)
- 𑨰𑩇𑨫𑨭𑨝𑩇𑨙𑨁𑨊 (Zanabazar Square script)
Etymology
[edit]Nominalization of the feminine of स्रवत् (sravat, “flowing”, present participle), from Proto-Indo-European *srew- (“to flow”). Literally meaning "that which is flowing".
Pronunciation
[edit]Noun
[edit]स्रवन्ती • (srávantī) stem, f
- a river, stream
- c. 1700 BCE – 1200 BCE, Ṛgveda 5.46.7:
- अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥- áheryātā́raṃ kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat.
náva ca yánnavatíṃ ca srávantīḥ śyenó ná bhītó átaro rájāṃsi. - Whom did you see, who was there to avenge the Dragon, Indra, that fear possessed your heart when you had slain him;
That, like a hawk affrighted, through the regions, you crossed nine-and-ninety flowing rivers?
- áheryātā́raṃ kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat.
- अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | स्रवन्ती (srávantī) | स्रवन्त्यौ (srávantyau) स्रवन्ती¹ (srávantī¹) |
स्रवन्त्यः (srávantyaḥ) स्रवन्तीः¹ (srávantīḥ¹) |
vocative | स्रवन्ति (srávanti) | स्रवन्त्यौ (srávantyau) स्रवन्ती¹ (srávantī¹) |
स्रवन्त्यः (srávantyaḥ) स्रवन्तीः¹ (srávantīḥ¹) |
accusative | स्रवन्तीम् (srávantīm) | स्रवन्त्यौ (srávantyau) स्रवन्ती¹ (srávantī¹) |
स्रवन्तीः (srávantīḥ) |
instrumental | स्रवन्त्या (srávantyā) | स्रवन्तीभ्याम् (srávantībhyām) | स्रवन्तीभिः (srávantībhiḥ) |
dative | स्रवन्त्यै (srávantyai) | स्रवन्तीभ्याम् (srávantībhyām) | स्रवन्तीभ्यः (srávantībhyaḥ) |
ablative | स्रवन्त्याः (srávantyāḥ) स्रवन्त्यै² (srávantyai²) |
स्रवन्तीभ्याम् (srávantībhyām) | स्रवन्तीभ्यः (srávantībhyaḥ) |
genitive | स्रवन्त्याः (srávantyāḥ) स्रवन्त्यै² (srávantyai²) |
स्रवन्त्योः (srávantyoḥ) | स्रवन्तीनाम् (srávantīnām) |
locative | स्रवन्त्याम् (srávantyām) | स्रवन्त्योः (srávantyoḥ) | स्रवन्तीषु (srávantīṣu) |
- ¹Vedic
- ²Brāhmaṇas
Descendants
[edit]References
[edit]- Monier Williams (1899) “स्रवन्ती”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 582/2.