Jump to content

स्रवन्ती

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Nominalization of the feminine of स्रवत् (sravat, flowing, present participle), from Proto-Indo-European *srew- (to flow). Literally meaning "that which is flowing".

Pronunciation

[edit]

Noun

[edit]

स्रवन्ती (srávantī) stemf

  1. a river, stream
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.46.7:
      अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
      नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
      áheryātā́raṃ kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat.
      náva ca yánnavatíṃ ca srávantīḥ śyenó ná bhītó átaro rájāṃsi.
      Whom did you see, who was there to avenge the Dragon, Indra, that fear possessed your heart when you had slain him;
      That, like a hawk affrighted, through the regions, you crossed nine-and-ninety flowing rivers?

Declension

[edit]
Feminine ī-stem declension of स्रवन्ती
singular dual plural
nominative स्रवन्ती (srávantī) स्रवन्त्यौ (srávantyau)
स्रवन्ती¹ (srávantī¹)
स्रवन्त्यः (srávantyaḥ)
स्रवन्तीः¹ (srávantīḥ¹)
vocative स्रवन्ति (srávanti) स्रवन्त्यौ (srávantyau)
स्रवन्ती¹ (srávantī¹)
स्रवन्त्यः (srávantyaḥ)
स्रवन्तीः¹ (srávantīḥ¹)
accusative स्रवन्तीम् (srávantīm) स्रवन्त्यौ (srávantyau)
स्रवन्ती¹ (srávantī¹)
स्रवन्तीः (srávantīḥ)
instrumental स्रवन्त्या (srávantyā) स्रवन्तीभ्याम् (srávantībhyām) स्रवन्तीभिः (srávantībhiḥ)
dative स्रवन्त्यै (srávantyai) स्रवन्तीभ्याम् (srávantībhyām) स्रवन्तीभ्यः (srávantībhyaḥ)
ablative स्रवन्त्याः (srávantyāḥ)
स्रवन्त्यै² (srávantyai²)
स्रवन्तीभ्याम् (srávantībhyām) स्रवन्तीभ्यः (srávantībhyaḥ)
genitive स्रवन्त्याः (srávantyāḥ)
स्रवन्त्यै² (srávantyai²)
स्रवन्त्योः (srávantyoḥ) स्रवन्तीनाम् (srávantīnām)
locative स्रवन्त्याम् (srávantyām) स्रवन्त्योः (srávantyoḥ) स्रवन्तीषु (srávantīṣu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]