Jump to content

स्मृत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *smr̥tás, from Proto-Indo-European *smr̥-tó-s, from *(s)mer- (to remember). Cognate with Avestan 𐬀𐬌𐬡𐬌-𐬱𐬨𐬀𐬭𐬆𐬙𐬀 (aiβi-šmarəta).[1] By surface analysis, स्मृ (smṛ, root) +‎ -त (-ta).

Pronunciation

[edit]

Adjective

[edit]

स्मृत (smṛta) stem

  1. remembered, recollected, thought of
  2. termed, styled, named (with or without इति (iti))
    • 1923, Vinayak Damodar Savarkar, Essentials of Hindutva:
      आसिन्धुसिन्धुपर्यन्ता यस्य भारतभूमिका ।
      पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः
      āsindhusindhuparyantā yasya bhāratabhūmikā.
      pitṛbhūḥ puṇyabhūścaiva sa vai hinduriti smṛtaḥ.
      For whom, the land of Bhārata, from the Sindhu to the [Indian] Ocean is the fatherland and holy land; he is named a Hindu.

Declension

[edit]
Masculine a-stem declension of स्मृत
singular dual plural
nominative स्मृतः (smṛtaḥ) स्मृतौ (smṛtau)
स्मृता¹ (smṛtā¹)
स्मृताः (smṛtāḥ)
स्मृतासः¹ (smṛtāsaḥ¹)
vocative स्मृत (smṛta) स्मृतौ (smṛtau)
स्मृता¹ (smṛtā¹)
स्मृताः (smṛtāḥ)
स्मृतासः¹ (smṛtāsaḥ¹)
accusative स्मृतम् (smṛtam) स्मृतौ (smṛtau)
स्मृता¹ (smṛtā¹)
स्मृतान् (smṛtān)
instrumental स्मृतेन (smṛtena) स्मृताभ्याम् (smṛtābhyām) स्मृतैः (smṛtaiḥ)
स्मृतेभिः¹ (smṛtebhiḥ¹)
dative स्मृताय (smṛtāya) स्मृताभ्याम् (smṛtābhyām) स्मृतेभ्यः (smṛtebhyaḥ)
ablative स्मृतात् (smṛtāt) स्मृताभ्याम् (smṛtābhyām) स्मृतेभ्यः (smṛtebhyaḥ)
genitive स्मृतस्य (smṛtasya) स्मृतयोः (smṛtayoḥ) स्मृतानाम् (smṛtānām)
locative स्मृते (smṛte) स्मृतयोः (smṛtayoḥ) स्मृतेषु (smṛteṣu)
  • ¹Vedic
Feminine ā-stem declension of स्मृता
singular dual plural
nominative स्मृता (smṛtā) स्मृते (smṛte) स्मृताः (smṛtāḥ)
vocative स्मृते (smṛte) स्मृते (smṛte) स्मृताः (smṛtāḥ)
accusative स्मृताम् (smṛtām) स्मृते (smṛte) स्मृताः (smṛtāḥ)
instrumental स्मृतया (smṛtayā)
स्मृता¹ (smṛtā¹)
स्मृताभ्याम् (smṛtābhyām) स्मृताभिः (smṛtābhiḥ)
dative स्मृतायै (smṛtāyai) स्मृताभ्याम् (smṛtābhyām) स्मृताभ्यः (smṛtābhyaḥ)
ablative स्मृतायाः (smṛtāyāḥ)
स्मृतायै² (smṛtāyai²)
स्मृताभ्याम् (smṛtābhyām) स्मृताभ्यः (smṛtābhyaḥ)
genitive स्मृतायाः (smṛtāyāḥ)
स्मृतायै² (smṛtāyai²)
स्मृतयोः (smṛtayoḥ) स्मृतानाम् (smṛtānām)
locative स्मृतायाम् (smṛtāyām) स्मृतयोः (smṛtayoḥ) स्मृतासु (smṛtāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्मृत
singular dual plural
nominative स्मृतम् (smṛtam) स्मृते (smṛte) स्मृतानि (smṛtāni)
स्मृता¹ (smṛtā¹)
vocative स्मृत (smṛta) स्मृते (smṛte) स्मृतानि (smṛtāni)
स्मृता¹ (smṛtā¹)
accusative स्मृतम् (smṛtam) स्मृते (smṛte) स्मृतानि (smṛtāni)
स्मृता¹ (smṛtā¹)
instrumental स्मृतेन (smṛtena) स्मृताभ्याम् (smṛtābhyām) स्मृतैः (smṛtaiḥ)
स्मृतेभिः¹ (smṛtebhiḥ¹)
dative स्मृताय (smṛtāya) स्मृताभ्याम् (smṛtābhyām) स्मृतेभ्यः (smṛtebhyaḥ)
ablative स्मृतात् (smṛtāt) स्मृताभ्याम् (smṛtābhyām) स्मृतेभ्यः (smṛtebhyaḥ)
genitive स्मृतस्य (smṛtasya) स्मृतयोः (smṛtayoḥ) स्मृतानाम् (smṛtānām)
locative स्मृते (smṛte) स्मृतयोः (smṛtayoḥ) स्मृतेषु (smṛteṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: sata
  • Maharastri Prakrit: 𑀫𑀼𑀅 (mua)
  • Sauraseni Prakrit: 𑀲𑀼𑀅 (sua)

References

[edit]
  1. ^ Cheung, Johnny (2007) “*hmar”, in Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, page 137