Jump to content

स्थामन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *stéh₂mn̥, from *steh₂- (to stand, be upright, stay) + *-mn̥ (deverbal noun-forming suffix): equivalent to स्था (sthā) +‎ -मन् (-man). Cognate to Latin stamen.

Pronunciation

[edit]

Noun

[edit]

स्थामन् (sthā́man) stemn

  1. station, seat, place
  2. strength, power

Declension

[edit]
Neuter an-stem declension of स्थामन्
singular dual plural
nominative स्थाम (sthā́ma) स्थाम्नी (sthā́mnī)
स्थामनी (sthā́manī)
स्थामानि (sthā́māni)
स्थाम¹ (sthā́ma¹)
स्थामा¹ (sthā́mā¹)
vocative स्थामन् (sthā́man)
स्थाम (sthā́ma)
स्थाम्नी (sthā́mnī)
स्थामनी (sthā́manī)
स्थामानि (sthā́māni)
स्थाम¹ (sthā́ma¹)
स्थामा¹ (sthā́mā¹)
accusative स्थाम (sthā́ma) स्थाम्नी (sthā́mnī)
स्थामनी (sthā́manī)
स्थामानि (sthā́māni)
स्थाम¹ (sthā́ma¹)
स्थामा¹ (sthā́mā¹)
instrumental स्थाम्ना (sthā́mnā) स्थामभ्याम् (sthā́mabhyām) स्थामभिः (sthā́mabhiḥ)
dative स्थाम्ने (sthā́mne) स्थामभ्याम् (sthā́mabhyām) स्थामभ्यः (sthā́mabhyaḥ)
ablative स्थाम्नः (sthā́mnaḥ) स्थामभ्याम् (sthā́mabhyām) स्थामभ्यः (sthā́mabhyaḥ)
genitive स्थाम्नः (sthā́mnaḥ) स्थाम्नोः (sthā́mnoḥ) स्थाम्नाम् (sthā́mnām)
locative स्थाम्नि (sthā́mni)
स्थामनि (sthā́mani)
स्थामन्¹ (sthā́man¹)
स्थाम्नोः (sthā́mnoḥ) स्थामसु (sthā́masu)
  • ¹Vedic

Descendants

[edit]
  • Pali: thāma

References

[edit]

Further reading

[edit]
  • Hellwig, Oliver (2010–2025) “sthāman”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.