Jump to content

स्तेन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

स्तेन (stená) stemm

  1. thief, robber
  2. thieving, stealing

Declension

[edit]
Masculine a-stem declension of स्तेन
singular dual plural
nominative स्तेनः (stenáḥ) स्तेनौ (stenaú)
स्तेना¹ (stenā́¹)
स्तेनाः (stenā́ḥ)
स्तेनासः¹ (stenā́saḥ¹)
vocative स्तेन (sténa) स्तेनौ (sténau)
स्तेना¹ (sténā¹)
स्तेनाः (sténāḥ)
स्तेनासः¹ (sténāsaḥ¹)
accusative स्तेनम् (stenám) स्तेनौ (stenaú)
स्तेना¹ (stenā́¹)
स्तेनान् (stenā́n)
instrumental स्तेनेन (stenéna) स्तेनाभ्याम् (stenā́bhyām) स्तेनैः (stenaíḥ)
स्तेनेभिः¹ (stenébhiḥ¹)
dative स्तेनाय (stenā́ya) स्तेनाभ्याम् (stenā́bhyām) स्तेनेभ्यः (stenébhyaḥ)
ablative स्तेनात् (stenā́t) स्तेनाभ्याम् (stenā́bhyām) स्तेनेभ्यः (stenébhyaḥ)
genitive स्तेनस्य (stenásya) स्तेनयोः (stenáyoḥ) स्तेनानाम् (stenā́nām)
locative स्तेने (stené) स्तेनयोः (stenáyoḥ) स्तेनेषु (stenéṣu)
  • ¹Vedic