Jump to content

स्तिया

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

स्तिया (stíyā) stemf (Rigvedic)

  1. still or stagnant water
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.44.21:
      वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम्
      वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥
      vṛ́ṣāsi divó vṛṣabháḥ pṛthivyā́ vṛ́ṣā síndhūnāṃ vṛṣabháḥ stíyānām .
      vṛ́ṣṇe ta índurvṛṣabha pīpāya svādū́ ráso madhupéyo várāya .
      You are the bull of earth, the bull of heaven, bull of the rivers, bull of standing waters.
      For you, O mighty one, the sweet-flavoured delicious Soma, is ready to be quaffed.

Declension

[edit]
Feminine ā-stem declension of स्तिया
singular dual plural
nominative स्तिया (stíyā) स्तिये (stíye) स्तियाः (stíyāḥ)
vocative स्तिये (stíye) स्तिये (stíye) स्तियाः (stíyāḥ)
accusative स्तियाम् (stíyām) स्तिये (stíye) स्तियाः (stíyāḥ)
instrumental स्तियया (stíyayā)
स्तिया¹ (stíyā¹)
स्तियाभ्याम् (stíyābhyām) स्तियाभिः (stíyābhiḥ)
dative स्तियायै (stíyāyai) स्तियाभ्याम् (stíyābhyām) स्तियाभ्यः (stíyābhyaḥ)
ablative स्तियायाः (stíyāyāḥ)
स्तियायै² (stíyāyai²)
स्तियाभ्याम् (stíyābhyām) स्तियाभ्यः (stíyābhyaḥ)
genitive स्तियायाः (stíyāyāḥ)
स्तियायै² (stíyāyai²)
स्तिययोः (stíyayoḥ) स्तियानाम् (stíyānām)
locative स्तियायाम् (stíyāyām) स्तिययोः (stíyayoḥ) स्तियासु (stíyāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]