Jump to content

स्तिभि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

[edit]

Adjective

[edit]

स्तिभि (stíbhi) stemm

  1. a clump, bunch, tuft
  2. the sea
  3. an obstacle, obstruction

Declension

[edit]
Masculine i-stem declension of स्तिभि
singular dual plural
nominative स्तिभिः (stíbhiḥ) स्तिभी (stíbhī) स्तिभयः (stíbhayaḥ)
vocative स्तिभे (stíbhe) स्तिभी (stíbhī) स्तिभयः (stíbhayaḥ)
accusative स्तिभिम् (stíbhim) स्तिभी (stíbhī) स्तिभीन् (stíbhīn)
instrumental स्तिभिना (stíbhinā)
स्तिभ्या¹ (stíbhyā¹)
स्तिभिभ्याम् (stíbhibhyām) स्तिभिभिः (stíbhibhiḥ)
dative स्तिभये (stíbhaye) स्तिभिभ्याम् (stíbhibhyām) स्तिभिभ्यः (stíbhibhyaḥ)
ablative स्तिभेः (stíbheḥ)
स्तिभ्यः¹ (stíbhyaḥ¹)
स्तिभिभ्याम् (stíbhibhyām) स्तिभिभ्यः (stíbhibhyaḥ)
genitive स्तिभेः (stíbheḥ)
स्तिभ्यः¹ (stíbhyaḥ¹)
स्तिभ्योः (stíbhyoḥ) स्तिभीनाम् (stíbhīnām)
locative स्तिभौ (stíbhau)
स्तिभा¹ (stíbhā¹)
स्तिभ्योः (stíbhyoḥ) स्तिभिषु (stíbhiṣu)
  • ¹Vedic

Descendants

[edit]
  • Northwestern:
    • Punjabi: theh (mound formed by ruins)
      Gurmukhi script: ਥੇਹ
      Shahmukhi script: تھیہہ

References

[edit]