स्कम्भावती
Appearance
Sanskrit
[edit]Etymology
[edit]From स्कम्भ (skambha, “pillar”) + -वत् (-vat).
Pronunciation
[edit]Proper noun
[edit]स्कम्भावती • (skambhāvatī) f
- A place in Gujarat; Cambay
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | स्कम्भावती (skambhāvatī) | स्कम्भावत्यौ (skambhāvatyau) स्कम्भावती¹ (skambhāvatī¹) |
स्कम्भावत्यः (skambhāvatyaḥ) स्कम्भावतीः¹ (skambhāvatīḥ¹) |
vocative | स्कम्भावति (skambhāvati) | स्कम्भावत्यौ (skambhāvatyau) स्कम्भावती¹ (skambhāvatī¹) |
स्कम्भावत्यः (skambhāvatyaḥ) स्कम्भावतीः¹ (skambhāvatīḥ¹) |
accusative | स्कम्भावतीम् (skambhāvatīm) | स्कम्भावत्यौ (skambhāvatyau) स्कम्भावती¹ (skambhāvatī¹) |
स्कम्भावतीः (skambhāvatīḥ) |
instrumental | स्कम्भावत्या (skambhāvatyā) | स्कम्भावतीभ्याम् (skambhāvatībhyām) | स्कम्भावतीभिः (skambhāvatībhiḥ) |
dative | स्कम्भावत्यै (skambhāvatyai) | स्कम्भावतीभ्याम् (skambhāvatībhyām) | स्कम्भावतीभ्यः (skambhāvatībhyaḥ) |
ablative | स्कम्भावत्याः (skambhāvatyāḥ) स्कम्भावत्यै² (skambhāvatyai²) |
स्कम्भावतीभ्याम् (skambhāvatībhyām) | स्कम्भावतीभ्यः (skambhāvatībhyaḥ) |
genitive | स्कम्भावत्याः (skambhāvatyāḥ) स्कम्भावत्यै² (skambhāvatyai²) |
स्कम्भावत्योः (skambhāvatyoḥ) | स्कम्भावतीनाम् (skambhāvatīnām) |
locative | स्कम्भावत्याम् (skambhāvatyām) | स्कम्भावत्योः (skambhāvatyoḥ) | स्कम्भावतीषु (skambhāvatīṣu) |
- ¹Vedic
- ²Brāhmaṇas
Descendants
[edit]- Sauraseni Prakrit: khambhāvatī