सौवर्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of सुवर्ण (suvarṇa).

Pronunciation

[edit]

Adjective

[edit]

सौवर्ण (sauvarṇa) stem

  1. golden, made of gold
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.40.18:
      सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।
      आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।
      प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुम् अर्हसि ॥
      sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ.
      āśrame tasya rāmasya sītāyāḥ pramukhe cara.
      pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi.
      Become a bright golden deer with silver spots and move about in front of Sita at the hermitage of Rama. After fascinating her, you may go whereever you desire.

Declension

[edit]
Masculine a-stem declension of सौवर्ण (sauvarṇa)
Singular Dual Plural
Nominative सौवर्णः
sauvarṇaḥ
सौवर्णौ / सौवर्णा¹
sauvarṇau / sauvarṇā¹
सौवर्णाः / सौवर्णासः¹
sauvarṇāḥ / sauvarṇāsaḥ¹
Vocative सौवर्ण
sauvarṇa
सौवर्णौ / सौवर्णा¹
sauvarṇau / sauvarṇā¹
सौवर्णाः / सौवर्णासः¹
sauvarṇāḥ / sauvarṇāsaḥ¹
Accusative सौवर्णम्
sauvarṇam
सौवर्णौ / सौवर्णा¹
sauvarṇau / sauvarṇā¹
सौवर्णान्
sauvarṇān
Instrumental सौवर्णेन
sauvarṇena
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णैः / सौवर्णेभिः¹
sauvarṇaiḥ / sauvarṇebhiḥ¹
Dative सौवर्णाय
sauvarṇāya
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णेभ्यः
sauvarṇebhyaḥ
Ablative सौवर्णात्
sauvarṇāt
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णेभ्यः
sauvarṇebhyaḥ
Genitive सौवर्णस्य
sauvarṇasya
सौवर्णयोः
sauvarṇayoḥ
सौवर्णानाम्
sauvarṇānām
Locative सौवर्णे
sauvarṇe
सौवर्णयोः
sauvarṇayoḥ
सौवर्णेषु
sauvarṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सौवर्णी (sauvarṇī)
Singular Dual Plural
Nominative सौवर्णी
sauvarṇī
सौवर्ण्यौ / सौवर्णी¹
sauvarṇyau / sauvarṇī¹
सौवर्ण्यः / सौवर्णीः¹
sauvarṇyaḥ / sauvarṇīḥ¹
Vocative सौवर्णि
sauvarṇi
सौवर्ण्यौ / सौवर्णी¹
sauvarṇyau / sauvarṇī¹
सौवर्ण्यः / सौवर्णीः¹
sauvarṇyaḥ / sauvarṇīḥ¹
Accusative सौवर्णीम्
sauvarṇīm
सौवर्ण्यौ / सौवर्णी¹
sauvarṇyau / sauvarṇī¹
सौवर्णीः
sauvarṇīḥ
Instrumental सौवर्ण्या
sauvarṇyā
सौवर्णीभ्याम्
sauvarṇībhyām
सौवर्णीभिः
sauvarṇībhiḥ
Dative सौवर्ण्यै
sauvarṇyai
सौवर्णीभ्याम्
sauvarṇībhyām
सौवर्णीभ्यः
sauvarṇībhyaḥ
Ablative सौवर्ण्याः / सौवर्ण्यै²
sauvarṇyāḥ / sauvarṇyai²
सौवर्णीभ्याम्
sauvarṇībhyām
सौवर्णीभ्यः
sauvarṇībhyaḥ
Genitive सौवर्ण्याः / सौवर्ण्यै²
sauvarṇyāḥ / sauvarṇyai²
सौवर्ण्योः
sauvarṇyoḥ
सौवर्णीनाम्
sauvarṇīnām
Locative सौवर्ण्याम्
sauvarṇyām
सौवर्ण्योः
sauvarṇyoḥ
सौवर्णीषु
sauvarṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सौवर्ण (sauvarṇa)
Singular Dual Plural
Nominative सौवर्णम्
sauvarṇam
सौवर्णे
sauvarṇe
सौवर्णानि / सौवर्णा¹
sauvarṇāni / sauvarṇā¹
Vocative सौवर्ण
sauvarṇa
सौवर्णे
sauvarṇe
सौवर्णानि / सौवर्णा¹
sauvarṇāni / sauvarṇā¹
Accusative सौवर्णम्
sauvarṇam
सौवर्णे
sauvarṇe
सौवर्णानि / सौवर्णा¹
sauvarṇāni / sauvarṇā¹
Instrumental सौवर्णेन
sauvarṇena
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णैः / सौवर्णेभिः¹
sauvarṇaiḥ / sauvarṇebhiḥ¹
Dative सौवर्णाय
sauvarṇāya
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णेभ्यः
sauvarṇebhyaḥ
Ablative सौवर्णात्
sauvarṇāt
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णेभ्यः
sauvarṇebhyaḥ
Genitive सौवर्णस्य
sauvarṇasya
सौवर्णयोः
sauvarṇayoḥ
सौवर्णानाम्
sauvarṇānām
Locative सौवर्णे
sauvarṇe
सौवर्णयोः
sauvarṇayoḥ
सौवर्णेषु
sauvarṇeṣu
Notes
  • ¹Vedic

Noun

[edit]

सौवर्ण (sauvarṇa) stemn

  1. gold
    Synonyms: see Thesaurus:सुवर्ण

Declension

[edit]
Neuter a-stem declension of सौवर्ण (sauvarṇa)
Singular Dual Plural
Nominative सौवर्णम्
sauvarṇam
सौवर्णे
sauvarṇe
सौवर्णानि / सौवर्णा¹
sauvarṇāni / sauvarṇā¹
Vocative सौवर्ण
sauvarṇa
सौवर्णे
sauvarṇe
सौवर्णानि / सौवर्णा¹
sauvarṇāni / sauvarṇā¹
Accusative सौवर्णम्
sauvarṇam
सौवर्णे
sauvarṇe
सौवर्णानि / सौवर्णा¹
sauvarṇāni / sauvarṇā¹
Instrumental सौवर्णेन
sauvarṇena
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णैः / सौवर्णेभिः¹
sauvarṇaiḥ / sauvarṇebhiḥ¹
Dative सौवर्णाय
sauvarṇāya
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णेभ्यः
sauvarṇebhyaḥ
Ablative सौवर्णात्
sauvarṇāt
सौवर्णाभ्याम्
sauvarṇābhyām
सौवर्णेभ्यः
sauvarṇebhyaḥ
Genitive सौवर्णस्य
sauvarṇasya
सौवर्णयोः
sauvarṇayoḥ
सौवर्णानाम्
sauvarṇānām
Locative सौवर्णे
sauvarṇe
सौवर्णयोः
sauvarṇayoḥ
सौवर्णेषु
sauvarṇeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]