Jump to content

सुवर्णद्वीप

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of सुवर्ण (suvárṇa, golden) +‎ द्वीप (dvīpá, island)

Pronunciation

[edit]

Noun

[edit]

सुवर्णद्वीप (suvarṇadvīpá) stemm

  1. Sumatra

Declension

[edit]
Masculine a-stem declension of सुवर्णद्वीप
singular dual plural
nominative सुवर्णद्वीपः (suvarṇadvīpáḥ) सुवर्णद्वीपौ (suvarṇadvīpaú)
सुवर्णद्वीपा¹ (suvarṇadvīpā́¹)
सुवर्णद्वीपाः (suvarṇadvīpā́ḥ)
सुवर्णद्वीपासः¹ (suvarṇadvīpā́saḥ¹)
vocative सुवर्णद्वीप (súvarṇadvīpa) सुवर्णद्वीपौ (súvarṇadvīpau)
सुवर्णद्वीपा¹ (súvarṇadvīpā¹)
सुवर्णद्वीपाः (súvarṇadvīpāḥ)
सुवर्णद्वीपासः¹ (súvarṇadvīpāsaḥ¹)
accusative सुवर्णद्वीपम् (suvarṇadvīpám) सुवर्णद्वीपौ (suvarṇadvīpaú)
सुवर्णद्वीपा¹ (suvarṇadvīpā́¹)
सुवर्णद्वीपान् (suvarṇadvīpā́n)
instrumental सुवर्णद्वीपेन (suvarṇadvīpéna) सुवर्णद्वीपाभ्याम् (suvarṇadvīpā́bhyām) सुवर्णद्वीपैः (suvarṇadvīpaíḥ)
सुवर्णद्वीपेभिः¹ (suvarṇadvīpébhiḥ¹)
dative सुवर्णद्वीपाय (suvarṇadvīpā́ya) सुवर्णद्वीपाभ्याम् (suvarṇadvīpā́bhyām) सुवर्णद्वीपेभ्यः (suvarṇadvīpébhyaḥ)
ablative सुवर्णद्वीपात् (suvarṇadvīpā́t) सुवर्णद्वीपाभ्याम् (suvarṇadvīpā́bhyām) सुवर्णद्वीपेभ्यः (suvarṇadvīpébhyaḥ)
genitive सुवर्णद्वीपस्य (suvarṇadvīpásya) सुवर्णद्वीपयोः (suvarṇadvīpáyoḥ) सुवर्णद्वीपानाम् (suvarṇadvīpā́nām)
locative सुवर्णद्वीपे (suvarṇadvīpé) सुवर्णद्वीपयोः (suvarṇadvīpáyoḥ) सुवर्णद्वीपेषु (suvarṇadvīpéṣu)
  • ¹Vedic