Jump to content

सुलभ

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit सुलभ (sulabha).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sʊ.ləbʱ/, [sʊ.lɐbʱ]

Adjective

[edit]

सुलभ (sulabh) (indeclinable)

  1. easy
  2. available, accessible

Antonyms

[edit]

Derived terms

[edit]

Marathi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit सुलभ (sulabha).

Pronunciation

[edit]
  • Audio:(file)

Adjective

[edit]

सुलभ (sulabh)

  1. easy

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

सु- (su-) +‎ लभ् (labh).

Pronunciation

[edit]

Adjective

[edit]

सुलभ (sulabha) stem

  1. easy to be obtained or effected, easily accessible or attainable, feasible, easy, common, trivial
  2. fit or suitable for, answering to (mostly comp.), useful, advantageous

Declension

[edit]
Masculine a-stem declension of सुलभ
Nom. sg. काषणः (kāṣaṇaḥ)
Gen. sg. काषणस्य (kāṣaṇasya)
Singular Dual Plural
Nominative काषणः (kāṣaṇaḥ) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
Vocative काषण (kāṣaṇa) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
Accusative काषणम् (kāṣaṇam) काषणौ (kāṣaṇau) काषणान् (kāṣaṇān)
Instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
Dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)
Feminine ā-stem declension of सुलभ
Nom. sg. काषणा (kāṣaṇā)
Gen. sg. काषणायाः (kāṣaṇāyāḥ)
Singular Dual Plural
Nominative काषणा (kāṣaṇā) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Vocative काषणे (kāṣaṇe) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Accusative काषणाम् (kāṣaṇām) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Instrumental काषणया (kāṣaṇayā) काषणाभ्याम् (kāṣaṇābhyām) काषणाभिः (kāṣaṇābhiḥ)
Dative काषणायै (kāṣaṇāyai) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
Ablative काषणायाः (kāṣaṇāyāḥ) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
Genitive काषणायाः (kāṣaṇāyāḥ) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणायाम् (kāṣaṇāyām) काषणयोः (kāṣaṇayoḥ) काषणासु (kāṣaṇāsu)
Neuter a-stem declension of सुलभ
Nom. sg. काषणम् (kāṣaṇam)
Gen. sg. काषणस्य (kāṣaṇasya)
Singular Dual Plural
Nominative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Vocative काषण (kāṣaṇa) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Accusative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
Dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)

Noun

[edit]

सुलभ (sulabha) stemm

  1. the fire at a domestic sacrifice

Declension

[edit]
Masculine a-stem declension of सुलभ
singular dual plural
nominative सुलभः (sulabhaḥ) सुलभौ (sulabhau)
सुलभा¹ (sulabhā¹)
सुलभाः (sulabhāḥ)
सुलभासः¹ (sulabhāsaḥ¹)
vocative सुलभ (sulabha) सुलभौ (sulabhau)
सुलभा¹ (sulabhā¹)
सुलभाः (sulabhāḥ)
सुलभासः¹ (sulabhāsaḥ¹)
accusative सुलभम् (sulabham) सुलभौ (sulabhau)
सुलभा¹ (sulabhā¹)
सुलभान् (sulabhān)
instrumental सुलभेन (sulabhena) सुलभाभ्याम् (sulabhābhyām) सुलभैः (sulabhaiḥ)
सुलभेभिः¹ (sulabhebhiḥ¹)
dative सुलभाय (sulabhāya) सुलभाभ्याम् (sulabhābhyām) सुलभेभ्यः (sulabhebhyaḥ)
ablative सुलभात् (sulabhāt) सुलभाभ्याम् (sulabhābhyām) सुलभेभ्यः (sulabhebhyaḥ)
genitive सुलभस्य (sulabhasya) सुलभयोः (sulabhayoḥ) सुलभानाम् (sulabhānām)
locative सुलभे (sulabhe) सुलभयोः (sulabhayoḥ) सुलभेषु (sulabheṣu)
  • ¹Vedic

References

[edit]