Jump to content

सुभद्रा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of सु- (su-, good) +‎ भद्रा (bhadrā, auspicious)

Pronunciation

[edit]

Proper noun

[edit]

सुभद्रा (subhadrā) stemf

  1. (Hinduism) Subhadra, daughter of Vasudeva, and Rohini, sister of Krishna, and Balarama, wife of Arjuna, and the mother of Abhimanyu

Declension

[edit]
Feminine ā-stem declension of सुभद्रा
singular dual plural
nominative सुभद्रा (subhadrā) सुभद्रे (subhadre) सुभद्राः (subhadrāḥ)
vocative सुभद्रे (subhadre) सुभद्रे (subhadre) सुभद्राः (subhadrāḥ)
accusative सुभद्राम् (subhadrām) सुभद्रे (subhadre) सुभद्राः (subhadrāḥ)
instrumental सुभद्रया (subhadrayā) सुभद्राभ्याम् (subhadrābhyām) सुभद्राभिः (subhadrābhiḥ)
dative सुभद्रायै (subhadrāyai) सुभद्राभ्याम् (subhadrābhyām) सुभद्राभ्यः (subhadrābhyaḥ)
ablative सुभद्रायाः (subhadrāyāḥ) सुभद्राभ्याम् (subhadrābhyām) सुभद्राभ्यः (subhadrābhyaḥ)
genitive सुभद्रायाः (subhadrāyāḥ) सुभद्रयोः (subhadrayoḥ) सुभद्राणाम् (subhadrāṇām)
locative सुभद्रायाम् (subhadrāyām) सुभद्रयोः (subhadrayoḥ) सुभद्रासु (subhadrāsu)

Descendants

[edit]
  • Telugu: సుభద్ర (subhadra)