Jump to content

सुप्रचेतस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From सु- (su-) +‎ प्रचेतस् (pracetas).

Pronunciation

[edit]

Adjective

[edit]

सुप्रचेतस् (suprácetas) stem

  1. very wise
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.159.4:
      ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।
      नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥
      te māyino mamire supracetaso jāmī sayonī mithunā samokasā.
      navyaṃnavyaṃ tantumā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ.
      They with surpassing skill, extremely wise, have measured out the Twins united in their birth and in their home.
      They, the refulgent Sages, weave within the sky, yea, in the depths of sea, a web for ever new.

Declension

[edit]
Masculine as-stem declension of सुप्रचेतस्
singular dual plural
nominative सुप्रचेताः (suprácetāḥ) सुप्रचेतसौ (suprácetasau)
सुप्रचेतसा¹ (suprácetasā¹)
सुप्रचेतसः (suprácetasaḥ)
सुप्रचेताः¹ (suprácetāḥ¹)
vocative सुप्रचेतः (súpracetaḥ) सुप्रचेतसौ (súpracetasau)
सुप्रचेतसा¹ (súpracetasā¹)
सुप्रचेतसः (súpracetasaḥ)
सुप्रचेताः¹ (súpracetāḥ¹)
accusative सुप्रचेतसम् (suprácetasam)
सुप्रचेताम्¹ (suprácetām¹)
सुप्रचेतसौ (suprácetasau)
सुप्रचेतसा¹ (suprácetasā¹)
सुप्रचेतसः (suprácetasaḥ)
सुप्रचेताः¹ (suprácetāḥ¹)
instrumental सुप्रचेतसा (suprácetasā) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभिः (suprácetobhiḥ)
dative सुप्रचेतसे (suprácetase) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभ्यः (suprácetobhyaḥ)
ablative सुप्रचेतसः (suprácetasaḥ) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभ्यः (suprácetobhyaḥ)
genitive सुप्रचेतसः (suprácetasaḥ) सुप्रचेतसोः (suprácetasoḥ) सुप्रचेतसाम् (suprácetasām)
locative सुप्रचेतसि (suprácetasi) सुप्रचेतसोः (suprácetasoḥ) सुप्रचेतःसु (suprácetaḥsu)
  • ¹Vedic
Feminine as-stem declension of सुप्रचेतस्
singular dual plural
nominative सुप्रचेताः (suprácetāḥ) सुप्रचेतसौ (suprácetasau)
सुप्रचेतसा¹ (suprácetasā¹)
सुप्रचेतसः (suprácetasaḥ)
सुप्रचेताः¹ (suprácetāḥ¹)
vocative सुप्रचेतः (súpracetaḥ) सुप्रचेतसौ (súpracetasau)
सुप्रचेतसा¹ (súpracetasā¹)
सुप्रचेतसः (súpracetasaḥ)
सुप्रचेताः¹ (súpracetāḥ¹)
accusative सुप्रचेतसम् (suprácetasam)
सुप्रचेताम्¹ (suprácetām¹)
सुप्रचेतसौ (suprácetasau)
सुप्रचेतसा¹ (suprácetasā¹)
सुप्रचेतसः (suprácetasaḥ)
सुप्रचेताः¹ (suprácetāḥ¹)
instrumental सुप्रचेतसा (suprácetasā) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभिः (suprácetobhiḥ)
dative सुप्रचेतसे (suprácetase) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभ्यः (suprácetobhyaḥ)
ablative सुप्रचेतसः (suprácetasaḥ) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभ्यः (suprácetobhyaḥ)
genitive सुप्रचेतसः (suprácetasaḥ) सुप्रचेतसोः (suprácetasoḥ) सुप्रचेतसाम् (suprácetasām)
locative सुप्रचेतसि (suprácetasi) सुप्रचेतसोः (suprácetasoḥ) सुप्रचेतःसु (suprácetaḥsu)
  • ¹Vedic
Neuter as-stem declension of सुप्रचेतस्
singular dual plural
nominative सुप्रचेतः (suprácetaḥ) सुप्रचेतसी (suprácetasī) सुप्रचेतांसि (suprácetāṃsi)
vocative सुप्रचेतः (súpracetaḥ) सुप्रचेतसी (súpracetasī) सुप्रचेतांसि (súpracetāṃsi)
accusative सुप्रचेतः (suprácetaḥ) सुप्रचेतसी (suprácetasī) सुप्रचेतांसि (suprácetāṃsi)
instrumental सुप्रचेतसा (suprácetasā) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभिः (suprácetobhiḥ)
dative सुप्रचेतसे (suprácetase) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभ्यः (suprácetobhyaḥ)
ablative सुप्रचेतसः (suprácetasaḥ) सुप्रचेतोभ्याम् (suprácetobhyām) सुप्रचेतोभ्यः (suprácetobhyaḥ)
genitive सुप्रचेतसः (suprácetasaḥ) सुप्रचेतसोः (suprácetasoḥ) सुप्रचेतसाम् (suprácetasām)
locative सुप्रचेतसि (suprácetasi) सुप्रचेतसोः (suprácetasoḥ) सुप्रचेतःसु (suprácetaḥsu)

References

[edit]