सुदर्शन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of सु- (su-, good) +‎ दर्शन (dárśana, sight).

Pronunciation

[edit]

Adjective

[edit]

सुदर्शन (sudárśana) stem

  1. having good sight.

Declension

[edit]
Masculine a-stem declension of सुदर्शन (sudárśana)
Singular Dual Plural
Nominative सुदर्शनः
sudárśanaḥ
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनाः / सुदर्शनासः¹
sudárśanāḥ / sudárśanāsaḥ¹
Vocative सुदर्शन
súdarśana
सुदर्शनौ / सुदर्शना¹
súdarśanau / súdarśanā¹
सुदर्शनाः / सुदर्शनासः¹
súdarśanāḥ / súdarśanāsaḥ¹
Accusative सुदर्शनम्
sudárśanam
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनान्
sudárśanān
Instrumental सुदर्शनेन
sudárśanena
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनैः / सुदर्शनेभिः¹
sudárśanaiḥ / sudárśanebhiḥ¹
Dative सुदर्शनाय
sudárśanāya
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Ablative सुदर्शनात्
sudárśanāt
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Genitive सुदर्शनस्य
sudárśanasya
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनानाम्
sudárśanānām
Locative सुदर्शने
sudárśane
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनेषु
sudárśaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सुदर्शनी (sudárśanī́)
Singular Dual Plural
Nominative सुदर्शनी
sudárśanī́
सुदर्शन्यौ / सुदर्शनी¹
sudárśanyau / sudárśanī́¹
सुदर्शन्यः / सुदर्शनीः¹
sudárśanyaḥ / sudárśanī́ḥ¹
Vocative सुदर्शनि
súdarśani
सुदर्शन्यौ / सुदर्शनी¹
súdarśanyau / súdarśanī¹
सुदर्शन्यः / सुदर्शनीः¹
súdarśanyaḥ / súdarśanīḥ¹
Accusative सुदर्शनीम्
sudárśanī́m
सुदर्शन्यौ / सुदर्शनी¹
sudárśanyau / sudárśanī́¹
सुदर्शनीः
sudárśanī́ḥ
Instrumental सुदर्शन्या
sudárśanyā
सुदर्शनीभ्याम्
sudárśanī́bhyām
सुदर्शनीभिः
sudárśanī́bhiḥ
Dative सुदर्शन्यै
sudárśanyai
सुदर्शनीभ्याम्
sudárśanī́bhyām
सुदर्शनीभ्यः
sudárśanī́bhyaḥ
Ablative सुदर्शन्याः / सुदर्शन्यै²
sudárśanyāḥ / sudárśanyai²
सुदर्शनीभ्याम्
sudárśanī́bhyām
सुदर्शनीभ्यः
sudárśanī́bhyaḥ
Genitive सुदर्शन्याः / सुदर्शन्यै²
sudárśanyāḥ / sudárśanyai²
सुदर्शन्योः
sudárśanyoḥ
सुदर्शनीनाम्
sudárśanī́nām
Locative सुदर्शन्याम्
sudárśanyām
सुदर्शन्योः
sudárśanyoḥ
सुदर्शनीषु
sudárśanī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुदर्शन (sudárśana)
Singular Dual Plural
Nominative सुदर्शनम्
sudárśanam
सुदर्शने
sudárśane
सुदर्शनानि / सुदर्शना¹
sudárśanāni / sudárśanā¹
Vocative सुदर्शन
súdarśana
सुदर्शने
súdarśane
सुदर्शनानि / सुदर्शना¹
súdarśanāni / súdarśanā¹
Accusative सुदर्शनम्
sudárśanam
सुदर्शने
sudárśane
सुदर्शनानि / सुदर्शना¹
sudárśanāni / sudárśanā¹
Instrumental सुदर्शनेन
sudárśanena
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनैः / सुदर्शनेभिः¹
sudárśanaiḥ / sudárśanebhiḥ¹
Dative सुदर्शनाय
sudárśanāya
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Ablative सुदर्शनात्
sudárśanāt
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Genitive सुदर्शनस्य
sudárśanasya
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनानाम्
sudárśanānām
Locative सुदर्शने
sudárśane
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनेषु
sudárśaneṣu
Notes
  • ¹Vedic

Noun

[edit]

सुदर्शन (sudárśana) stemm

  1. Sudarshana, the divine discus of Vishnu.

Declension

[edit]
Masculine a-stem declension of सुदर्शन (sudárśana)
Singular Dual Plural
Nominative सुदर्शनः
sudárśanaḥ
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनाः / सुदर्शनासः¹
sudárśanāḥ / sudárśanāsaḥ¹
Vocative सुदर्शन
súdarśana
सुदर्शनौ / सुदर्शना¹
súdarśanau / súdarśanā¹
सुदर्शनाः / सुदर्शनासः¹
súdarśanāḥ / súdarśanāsaḥ¹
Accusative सुदर्शनम्
sudárśanam
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनान्
sudárśanān
Instrumental सुदर्शनेन
sudárśanena
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनैः / सुदर्शनेभिः¹
sudárśanaiḥ / sudárśanebhiḥ¹
Dative सुदर्शनाय
sudárśanāya
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Ablative सुदर्शनात्
sudárśanāt
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Genitive सुदर्शनस्य
sudárśanasya
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनानाम्
sudárśanānām
Locative सुदर्शने
sudárśane
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनेषु
sudárśaneṣu
Notes
  • ¹Vedic