Jump to content

सुदर्शन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of सु- (su-, good) +‎ दर्शन (dárśana, sight).

Pronunciation

[edit]

Adjective

[edit]

सुदर्शन (sudárśana) stem

  1. having good sight.

Declension

[edit]
Masculine a-stem declension of सुदर्शन
singular dual plural
nominative सुदर्शनः (sudárśanaḥ) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनाः (sudárśanāḥ)
सुदर्शनासः¹ (sudárśanāsaḥ¹)
vocative सुदर्शन (súdarśana) सुदर्शनौ (súdarśanau)
सुदर्शना¹ (súdarśanā¹)
सुदर्शनाः (súdarśanāḥ)
सुदर्शनासः¹ (súdarśanāsaḥ¹)
accusative सुदर्शनम् (sudárśanam) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनान् (sudárśanān)
instrumental सुदर्शनेन (sudárśanena) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनैः (sudárśanaiḥ)
सुदर्शनेभिः¹ (sudárśanebhiḥ¹)
dative सुदर्शनाय (sudárśanāya) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
ablative सुदर्शनात् (sudárśanāt) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
genitive सुदर्शनस्य (sudárśanasya) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनानाम् (sudárśanānām)
locative सुदर्शने (sudárśane) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनेषु (sudárśaneṣu)
  • ¹Vedic
Feminine ī-stem declension of सुदर्शनी
singular dual plural
nominative सुदर्शनी (sudárśanī́) सुदर्शन्यौ (sudárśanyau)
सुदर्शनी¹ (sudárśanī́¹)
सुदर्शन्यः (sudárśanyaḥ)
सुदर्शनीः¹ (sudárśanī́ḥ¹)
vocative सुदर्शनि (súdarśani) सुदर्शन्यौ (súdarśanyau)
सुदर्शनी¹ (súdarśanī¹)
सुदर्शन्यः (súdarśanyaḥ)
सुदर्शनीः¹ (súdarśanīḥ¹)
accusative सुदर्शनीम् (sudárśanī́m) सुदर्शन्यौ (sudárśanyau)
सुदर्शनी¹ (sudárśanī́¹)
सुदर्शनीः (sudárśanī́ḥ)
instrumental सुदर्शन्या (sudárśanyā) सुदर्शनीभ्याम् (sudárśanī́bhyām) सुदर्शनीभिः (sudárśanī́bhiḥ)
dative सुदर्शन्यै (sudárśanyai) सुदर्शनीभ्याम् (sudárśanī́bhyām) सुदर्शनीभ्यः (sudárśanī́bhyaḥ)
ablative सुदर्शन्याः (sudárśanyāḥ)
सुदर्शन्यै² (sudárśanyai²)
सुदर्शनीभ्याम् (sudárśanī́bhyām) सुदर्शनीभ्यः (sudárśanī́bhyaḥ)
genitive सुदर्शन्याः (sudárśanyāḥ)
सुदर्शन्यै² (sudárśanyai²)
सुदर्शन्योः (sudárśanyoḥ) सुदर्शनीनाम् (sudárśanī́nām)
locative सुदर्शन्याम् (sudárśanyām) सुदर्शन्योः (sudárśanyoḥ) सुदर्शनीषु (sudárśanī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुदर्शन
singular dual plural
nominative सुदर्शनम् (sudárśanam) सुदर्शने (sudárśane) सुदर्शनानि (sudárśanāni)
सुदर्शना¹ (sudárśanā¹)
vocative सुदर्शन (súdarśana) सुदर्शने (súdarśane) सुदर्शनानि (súdarśanāni)
सुदर्शना¹ (súdarśanā¹)
accusative सुदर्शनम् (sudárśanam) सुदर्शने (sudárśane) सुदर्शनानि (sudárśanāni)
सुदर्शना¹ (sudárśanā¹)
instrumental सुदर्शनेन (sudárśanena) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनैः (sudárśanaiḥ)
सुदर्शनेभिः¹ (sudárśanebhiḥ¹)
dative सुदर्शनाय (sudárśanāya) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
ablative सुदर्शनात् (sudárśanāt) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
genitive सुदर्शनस्य (sudárśanasya) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनानाम् (sudárśanānām)
locative सुदर्शने (sudárśane) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनेषु (sudárśaneṣu)
  • ¹Vedic

Noun

[edit]

सुदर्शन (sudárśana) stemm

  1. Sudarshana, the divine discus of Vishnu.

Declension

[edit]
Masculine a-stem declension of सुदर्शन
singular dual plural
nominative सुदर्शनः (sudárśanaḥ) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनाः (sudárśanāḥ)
सुदर्शनासः¹ (sudárśanāsaḥ¹)
vocative सुदर्शन (súdarśana) सुदर्शनौ (súdarśanau)
सुदर्शना¹ (súdarśanā¹)
सुदर्शनाः (súdarśanāḥ)
सुदर्शनासः¹ (súdarśanāsaḥ¹)
accusative सुदर्शनम् (sudárśanam) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनान् (sudárśanān)
instrumental सुदर्शनेन (sudárśanena) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनैः (sudárśanaiḥ)
सुदर्शनेभिः¹ (sudárśanebhiḥ¹)
dative सुदर्शनाय (sudárśanāya) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
ablative सुदर्शनात् (sudárśanāt) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
genitive सुदर्शनस्य (sudárśanasya) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनानाम् (sudárśanānām)
locative सुदर्शने (sudárśane) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनेषु (sudárśaneṣu)
  • ¹Vedic