Jump to content

सुक्षिति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hsućšitíš (a good dwelling), from *Hsu- (good) + *ćšítiš (dwelling), from Proto-Indo-European *tḱí-ti-s. Cognate with Avestan 𐬵𐬎𐬱𐬆𐬌𐬙𐬌 (hušəiti, good place to live). Synchronically analysable as सु- (su-, good) +‎ क्षिति (kṣiti, dwelling).

Pronunciation

[edit]

Noun

[edit]

सुक्षिति (sukṣití) stemf

  1. a good place to live; a safe dwelling
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.45.1:
      अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम् ।
      विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
      áyāṃsamagne sukṣitíṃ jánāyā́yāṃsamu maghávadbhyaḥ suvṛktím.
      víśvaṃ tádbhadráṃ yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ.
      Agni, I gave a good dwelling to the people, and to the princes goodly preparation.
      Blessed is all that Gods regard with favour. Loud may we speak, with heroes, in assembly.

Declension

[edit]
Feminine i-stem declension of सुक्षिति
singular dual plural
nominative सुक्षितिः (sukṣitíḥ) सुक्षिती (sukṣitī́) सुक्षितयः (sukṣitáyaḥ)
vocative सुक्षिते (súkṣite) सुक्षिती (súkṣitī) सुक्षितयः (súkṣitayaḥ)
accusative सुक्षितिम् (sukṣitím) सुक्षिती (sukṣitī́) सुक्षितीः (sukṣitī́ḥ)
instrumental सुक्षित्या (sukṣityā́)
सुक्षिती¹ (sukṣitī́¹)
सुक्षितिभ्याम् (sukṣitíbhyām) सुक्षितिभिः (sukṣitíbhiḥ)
dative सुक्षितये (sukṣitáye)
सुक्षित्यै² (sukṣityaí²)
सुक्षिती¹ (sukṣitī́¹)
सुक्षितिभ्याम् (sukṣitíbhyām) सुक्षितिभ्यः (sukṣitíbhyaḥ)
ablative सुक्षितेः (sukṣitéḥ)
सुक्षित्याः² (sukṣityā́ḥ²)
सुक्षित्यै³ (sukṣityaí³)
सुक्षितिभ्याम् (sukṣitíbhyām) सुक्षितिभ्यः (sukṣitíbhyaḥ)
genitive सुक्षितेः (sukṣitéḥ)
सुक्षित्याः² (sukṣityā́ḥ²)
सुक्षित्यै³ (sukṣityaí³)
सुक्षित्योः (sukṣityóḥ) सुक्षितीनाम् (sukṣitīnā́m)
locative सुक्षितौ (sukṣitaú)
सुक्षित्याम्² (sukṣityā́m²)
सुक्षिता¹ (sukṣitā́¹)
सुक्षित्योः (sukṣityóḥ) सुक्षितिषु (sukṣitíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]