Jump to content

सायाह्न

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Karmadhāraya compound of साय (sāya, end) +‎ अह्न (ahna, day).

Pronunciation

[edit]

Noun

[edit]

सायाह्न (sāyāhna) stemm

  1. end of the day; eventide, evening

Declension

[edit]
Masculine a-stem declension of सायाह्न
singular dual plural
nominative सायाह्नः (sāyāhnaḥ) सायाह्नौ (sāyāhnau)
सायाह्ना¹ (sāyāhnā¹)
सायाह्नाः (sāyāhnāḥ)
सायाह्नासः¹ (sāyāhnāsaḥ¹)
vocative सायाह्न (sāyāhna) सायाह्नौ (sāyāhnau)
सायाह्ना¹ (sāyāhnā¹)
सायाह्नाः (sāyāhnāḥ)
सायाह्नासः¹ (sāyāhnāsaḥ¹)
accusative सायाह्नम् (sāyāhnam) सायाह्नौ (sāyāhnau)
सायाह्ना¹ (sāyāhnā¹)
सायाह्नान् (sāyāhnān)
instrumental सायाह्नेन (sāyāhnena) सायाह्नाभ्याम् (sāyāhnābhyām) सायाह्नैः (sāyāhnaiḥ)
सायाह्नेभिः¹ (sāyāhnebhiḥ¹)
dative सायाह्नाय (sāyāhnāya) सायाह्नाभ्याम् (sāyāhnābhyām) सायाह्नेभ्यः (sāyāhnebhyaḥ)
ablative सायाह्नात् (sāyāhnāt) सायाह्नाभ्याम् (sāyāhnābhyām) सायाह्नेभ्यः (sāyāhnebhyaḥ)
genitive सायाह्नस्य (sāyāhnasya) सायाह्नयोः (sāyāhnayoḥ) सायाह्नानाम् (sāyāhnānām)
locative सायाह्ने (sāyāhne) सायाह्नयोः (sāyāhnayoḥ) सायाह्नेषु (sāyāhneṣu)
  • ¹Vedic

References

[edit]