सांख्य
Appearance
See also: संख्या
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- সাংখ্য (Assamese script)
- ᬲᬵᬂᬔ᭄ᬬ (Balinese script)
- সাংখ্য (Bengali script)
- 𑰭𑰯𑰽𑰏𑰿𑰧 (Bhaiksuki script)
- 𑀲𑀸𑀁𑀔𑁆𑀬 (Brahmi script)
- သာံချ (Burmese script)
- સાંખ્ય (Gujarati script)
- ਸਾਂਖ੍ਯ (Gurmukhi script)
- 𑌸𑌾𑌂𑌖𑍍𑌯 (Grantha script)
- ꦱꦴꦁꦑꦾ (Javanese script)
- 𑂮𑂰𑂁𑂎𑂹𑂨 (Kaithi script)
- ಸಾಂಖ್ಯ (Kannada script)
- សាំខ្យ (Khmer script)
- ສາໍຂ຺ຍ (Lao script)
- സാംഖ്യ (Malayalam script)
- ᢀ᠋ᠰ᠌ᠠ᠊ᠠᡘᠶᠠ (Manchu script)
- 𑘭𑘰𑘽𑘏𑘿𑘧 (Modi script)
- ᢀ᠋ᠰᠠᢗᠻᠶᠠ (Mongolian script)
- 𑧍𑧑𑧞𑦯𑧠𑧇 (Nandinagari script)
- 𑐳𑐵𑑄𑐏𑑂𑐫 (Newa script)
- ସାଂଖ୍ଯ (Odia script)
- ꢱꢵꢀꢓ꣄ꢫ (Saurashtra script)
- 𑆱𑆳𑆁𑆒𑇀𑆪 (Sharada script)
- 𑖭𑖯𑖽𑖏𑖿𑖧 (Siddham script)
- සාංඛ්ය (Sinhalese script)
- 𑪁𑩛𑪖𑩝 𑪙𑩻 (Soyombo script)
- 𑚨𑚭𑚫𑚋𑚶𑚣 (Takri script)
- ஸாஂக்²ய (Tamil script)
- సాంఖ్య (Telugu script)
- สาํขฺย (Thai script)
- སཱཾ་ཁྱ (Tibetan script)
- 𑒮𑒰𑓀𑒐𑓂𑒨 (Tirhuta script)
- 𑨰𑨊𑨸𑨌𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]Metathesized from earlier संख्या (saṃkhyā).
Pronunciation
[edit]Adjective
[edit]सांख्य • (sāṃkhya) stem
- numeral, relating to number
- relating to number (in grammar as expressed by the case-terminations etc.)
- rational, or discriminative
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | सांख्यः (sāṃkhyaḥ) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्याः (sāṃkhyāḥ) सांख्यासः¹ (sāṃkhyāsaḥ¹) |
vocative | सांख्य (sāṃkhya) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्याः (sāṃkhyāḥ) सांख्यासः¹ (sāṃkhyāsaḥ¹) |
accusative | सांख्यम् (sāṃkhyam) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्यान् (sāṃkhyān) |
instrumental | सांख्येन (sāṃkhyena) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्यैः (sāṃkhyaiḥ) सांख्येभिः¹ (sāṃkhyebhiḥ¹) |
dative | सांख्याय (sāṃkhyāya) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
ablative | सांख्यात् (sāṃkhyāt) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
genitive | सांख्यस्य (sāṃkhyasya) | सांख्ययोः (sāṃkhyayoḥ) | सांख्यानाम् (sāṃkhyānām) |
locative | सांख्ये (sāṃkhye) | सांख्ययोः (sāṃkhyayoḥ) | सांख्येषु (sāṃkhyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | सांख्या (sāṃkhyā) | सांख्ये (sāṃkhye) | सांख्याः (sāṃkhyāḥ) |
vocative | सांख्ये (sāṃkhye) | सांख्ये (sāṃkhye) | सांख्याः (sāṃkhyāḥ) |
accusative | सांख्याम् (sāṃkhyām) | सांख्ये (sāṃkhye) | सांख्याः (sāṃkhyāḥ) |
instrumental | सांख्यया (sāṃkhyayā) सांख्या¹ (sāṃkhyā¹) |
सांख्याभ्याम् (sāṃkhyābhyām) | सांख्याभिः (sāṃkhyābhiḥ) |
dative | सांख्यायै (sāṃkhyāyai) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्याभ्यः (sāṃkhyābhyaḥ) |
ablative | सांख्यायाः (sāṃkhyāyāḥ) सांख्यायै² (sāṃkhyāyai²) |
सांख्याभ्याम् (sāṃkhyābhyām) | सांख्याभ्यः (sāṃkhyābhyaḥ) |
genitive | सांख्यायाः (sāṃkhyāyāḥ) सांख्यायै² (sāṃkhyāyai²) |
सांख्ययोः (sāṃkhyayoḥ) | सांख्यानाम् (sāṃkhyānām) |
locative | सांख्यायाम् (sāṃkhyāyām) | सांख्ययोः (sāṃkhyayoḥ) | सांख्यासु (sāṃkhyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | सांख्यम् (sāṃkhyam) | सांख्ये (sāṃkhye) | सांख्यानि (sāṃkhyāni) सांख्या¹ (sāṃkhyā¹) |
vocative | सांख्य (sāṃkhya) | सांख्ये (sāṃkhye) | सांख्यानि (sāṃkhyāni) सांख्या¹ (sāṃkhyā¹) |
accusative | सांख्यम् (sāṃkhyam) | सांख्ये (sāṃkhye) | सांख्यानि (sāṃkhyāni) सांख्या¹ (sāṃkhyā¹) |
instrumental | सांख्येन (sāṃkhyena) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्यैः (sāṃkhyaiḥ) सांख्येभिः¹ (sāṃkhyebhiḥ¹) |
dative | सांख्याय (sāṃkhyāya) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
ablative | सांख्यात् (sāṃkhyāt) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
genitive | सांख्यस्य (sāṃkhyasya) | सांख्ययोः (sāṃkhyayoḥ) | सांख्यानाम् (sāṃkhyānām) |
locative | सांख्ये (sāṃkhye) | सांख्ययोः (sāṃkhyayoḥ) | सांख्येषु (sāṃkhyeṣu) |
- ¹Vedic
Noun
[edit]सांख्य • (sāṃkhya) stem, m
- one who calculates or discriminates well, (especially) an adherent of the Samkhya doctrine
- name of a man
- patronymic of the Vedic rishi अत्रि (atri)
- name of Shiva
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | सांख्यः (sāṃkhyaḥ) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्याः (sāṃkhyāḥ) सांख्यासः¹ (sāṃkhyāsaḥ¹) |
vocative | सांख्य (sāṃkhya) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्याः (sāṃkhyāḥ) सांख्यासः¹ (sāṃkhyāsaḥ¹) |
accusative | सांख्यम् (sāṃkhyam) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्यान् (sāṃkhyān) |
instrumental | सांख्येन (sāṃkhyena) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्यैः (sāṃkhyaiḥ) सांख्येभिः¹ (sāṃkhyebhiḥ¹) |
dative | सांख्याय (sāṃkhyāya) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
ablative | सांख्यात् (sāṃkhyāt) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
genitive | सांख्यस्य (sāṃkhyasya) | सांख्ययोः (sāṃkhyayoḥ) | सांख्यानाम् (sāṃkhyānām) |
locative | सांख्ये (sāṃkhye) | सांख्ययोः (sāṃkhyayoḥ) | सांख्येषु (sāṃkhyeṣu) |
- ¹Vedic
Noun
[edit]सांख्य • (sāṃkhya) stem, n (according to some also m)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | सांख्यम् (sāṃkhyam) | सांख्ये (sāṃkhye) | सांख्यानि (sāṃkhyāni) सांख्या¹ (sāṃkhyā¹) |
vocative | सांख्य (sāṃkhya) | सांख्ये (sāṃkhye) | सांख्यानि (sāṃkhyāni) सांख्या¹ (sāṃkhyā¹) |
accusative | सांख्यम् (sāṃkhyam) | सांख्ये (sāṃkhye) | सांख्यानि (sāṃkhyāni) सांख्या¹ (sāṃkhyā¹) |
instrumental | सांख्येन (sāṃkhyena) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्यैः (sāṃkhyaiḥ) सांख्येभिः¹ (sāṃkhyebhiḥ¹) |
dative | सांख्याय (sāṃkhyāya) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
ablative | सांख्यात् (sāṃkhyāt) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
genitive | सांख्यस्य (sāṃkhyasya) | सांख्ययोः (sāṃkhyayoḥ) | सांख्यानाम् (sāṃkhyānām) |
locative | सांख्ये (sāṃkhye) | सांख्ययोः (sāṃkhyayoḥ) | सांख्येषु (sāṃkhyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | सांख्यः (sāṃkhyaḥ) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्याः (sāṃkhyāḥ) सांख्यासः¹ (sāṃkhyāsaḥ¹) |
vocative | सांख्य (sāṃkhya) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्याः (sāṃkhyāḥ) सांख्यासः¹ (sāṃkhyāsaḥ¹) |
accusative | सांख्यम् (sāṃkhyam) | सांख्यौ (sāṃkhyau) सांख्या¹ (sāṃkhyā¹) |
सांख्यान् (sāṃkhyān) |
instrumental | सांख्येन (sāṃkhyena) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्यैः (sāṃkhyaiḥ) सांख्येभिः¹ (sāṃkhyebhiḥ¹) |
dative | सांख्याय (sāṃkhyāya) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
ablative | सांख्यात् (sāṃkhyāt) | सांख्याभ्याम् (sāṃkhyābhyām) | सांख्येभ्यः (sāṃkhyebhyaḥ) |
genitive | सांख्यस्य (sāṃkhyasya) | सांख्ययोः (sāṃkhyayoḥ) | सांख्यानाम् (sāṃkhyānām) |
locative | सांख्ये (sāṃkhye) | सांख्ययोः (sāṃkhyayoḥ) | सांख्येषु (sāṃkhyeṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “सांख्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1199.