Jump to content

सांख्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Metathesized from earlier संख्या (saṃkhyā).

Pronunciation

[edit]

Adjective

[edit]

सांख्य (sāṃkhya) stem

  1. numeral, relating to number
  2. relating to number (in grammar as expressed by the case-terminations etc.)
  3. rational, or discriminative

Declension

[edit]
Masculine a-stem declension of सांख्य
singular dual plural
nominative सांख्यः (sāṃkhyaḥ) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्याः (sāṃkhyāḥ)
सांख्यासः¹ (sāṃkhyāsaḥ¹)
vocative सांख्य (sāṃkhya) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्याः (sāṃkhyāḥ)
सांख्यासः¹ (sāṃkhyāsaḥ¹)
accusative सांख्यम् (sāṃkhyam) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्यान् (sāṃkhyān)
instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
सांख्येभिः¹ (sāṃkhyebhiḥ¹)
dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)
  • ¹Vedic
Feminine ā-stem declension of सांख्या
singular dual plural
nominative सांख्या (sāṃkhyā) सांख्ये (sāṃkhye) सांख्याः (sāṃkhyāḥ)
vocative सांख्ये (sāṃkhye) सांख्ये (sāṃkhye) सांख्याः (sāṃkhyāḥ)
accusative सांख्याम् (sāṃkhyām) सांख्ये (sāṃkhye) सांख्याः (sāṃkhyāḥ)
instrumental सांख्यया (sāṃkhyayā)
सांख्या¹ (sāṃkhyā¹)
सांख्याभ्याम् (sāṃkhyābhyām) सांख्याभिः (sāṃkhyābhiḥ)
dative सांख्यायै (sāṃkhyāyai) सांख्याभ्याम् (sāṃkhyābhyām) सांख्याभ्यः (sāṃkhyābhyaḥ)
ablative सांख्यायाः (sāṃkhyāyāḥ)
सांख्यायै² (sāṃkhyāyai²)
सांख्याभ्याम् (sāṃkhyābhyām) सांख्याभ्यः (sāṃkhyābhyaḥ)
genitive सांख्यायाः (sāṃkhyāyāḥ)
सांख्यायै² (sāṃkhyāyai²)
सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
locative सांख्यायाम् (sāṃkhyāyām) सांख्ययोः (sāṃkhyayoḥ) सांख्यासु (sāṃkhyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सांख्य
singular dual plural
nominative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
सांख्या¹ (sāṃkhyā¹)
vocative सांख्य (sāṃkhya) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
सांख्या¹ (sāṃkhyā¹)
accusative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
सांख्या¹ (sāṃkhyā¹)
instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
सांख्येभिः¹ (sāṃkhyebhiḥ¹)
dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)
  • ¹Vedic

Noun

[edit]

सांख्य (sāṃkhya) stemm

  1. one who calculates or discriminates well, (especially) an adherent of the Samkhya doctrine
  2. name of a man
  3. patronymic of the Vedic rishi अत्रि (atri)
  4. name of Shiva

Declension

[edit]
Masculine a-stem declension of सांख्य
singular dual plural
nominative सांख्यः (sāṃkhyaḥ) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्याः (sāṃkhyāḥ)
सांख्यासः¹ (sāṃkhyāsaḥ¹)
vocative सांख्य (sāṃkhya) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्याः (sāṃkhyāḥ)
सांख्यासः¹ (sāṃkhyāsaḥ¹)
accusative सांख्यम् (sāṃkhyam) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्यान् (sāṃkhyān)
instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
सांख्येभिः¹ (sāṃkhyebhiḥ¹)
dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)
  • ¹Vedic

Noun

[edit]

सांख्य (sāṃkhya) stemn (according to some also m)

  1. Samkhya

Declension

[edit]
Neuter a-stem declension of सांख्य
singular dual plural
nominative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
सांख्या¹ (sāṃkhyā¹)
vocative सांख्य (sāṃkhya) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
सांख्या¹ (sāṃkhyā¹)
accusative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
सांख्या¹ (sāṃkhyā¹)
instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
सांख्येभिः¹ (sāṃkhyebhiḥ¹)
dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)
  • ¹Vedic
Masculine a-stem declension of सांख्य
singular dual plural
nominative सांख्यः (sāṃkhyaḥ) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्याः (sāṃkhyāḥ)
सांख्यासः¹ (sāṃkhyāsaḥ¹)
vocative सांख्य (sāṃkhya) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्याः (sāṃkhyāḥ)
सांख्यासः¹ (sāṃkhyāsaḥ¹)
accusative सांख्यम् (sāṃkhyam) सांख्यौ (sāṃkhyau)
सांख्या¹ (sāṃkhyā¹)
सांख्यान् (sāṃkhyān)
instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
सांख्येभिः¹ (sāṃkhyebhiḥ¹)
dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)
  • ¹Vedic

References

[edit]