Jump to content

सवीमन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

सवीमन् (sávīman) stemn

  1. (only in locative) setting in motion, instigation, direction, guidance

Declension

[edit]
Neuter an-stem declension of सवीमन्
singular dual plural
nominative सवीम (sávīma) सवीम्नी (sávīmnī)
सवीमनी (sávīmanī)
सवीमानि (sávīmāni)
सवीम¹ (sávīma¹)
सवीमा¹ (sávīmā¹)
vocative सवीमन् (sávīman)
सवीम (sávīma)
सवीम्नी (sávīmnī)
सवीमनी (sávīmanī)
सवीमानि (sávīmāni)
सवीम¹ (sávīma¹)
सवीमा¹ (sávīmā¹)
accusative सवीम (sávīma) सवीम्नी (sávīmnī)
सवीमनी (sávīmanī)
सवीमानि (sávīmāni)
सवीम¹ (sávīma¹)
सवीमा¹ (sávīmā¹)
instrumental सवीम्ना (sávīmnā) सवीमभ्याम् (sávīmabhyām) सवीमभिः (sávīmabhiḥ)
dative सवीम्ने (sávīmne) सवीमभ्याम् (sávīmabhyām) सवीमभ्यः (sávīmabhyaḥ)
ablative सवीम्नः (sávīmnaḥ) सवीमभ्याम् (sávīmabhyām) सवीमभ्यः (sávīmabhyaḥ)
genitive सवीम्नः (sávīmnaḥ) सवीम्नोः (sávīmnoḥ) सवीम्नाम् (sávīmnām)
locative सवीम्नि (sávīmni)
सवीमनि (sávīmani)
सवीमन्¹ (sávīman¹)
सवीम्नोः (sávīmnoḥ) सवीमसु (sávīmasu)
  • ¹Vedic