Jump to content

सम्पीति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From सम्- (sam-) +‎ पीति (pīti, drinking, draught).

Pronunciation

[edit]

Noun

[edit]

सम्पीति (sampīti) stemf

  1. drinking in company, compotation
    Synonyms: सम्पा (sampā), सपीति (sapīti), तुल्यपान (tulyapāna)

Declension

[edit]
Feminine i-stem declension of सम्पीति
singular dual plural
nominative सम्पीतिः (sampītiḥ) सम्पीती (sampītī) सम्पीतयः (sampītayaḥ)
vocative सम्पीते (sampīte) सम्पीती (sampītī) सम्पीतयः (sampītayaḥ)
accusative सम्पीतिम् (sampītim) सम्पीती (sampītī) सम्पीतीः (sampītīḥ)
instrumental सम्पीत्या (sampītyā)
सम्पीती¹ (sampītī¹)
सम्पीतिभ्याम् (sampītibhyām) सम्पीतिभिः (sampītibhiḥ)
dative सम्पीतये (sampītaye)
सम्पीत्यै² (sampītyai²)
सम्पीती¹ (sampītī¹)
सम्पीतिभ्याम् (sampītibhyām) सम्पीतिभ्यः (sampītibhyaḥ)
ablative सम्पीतेः (sampīteḥ)
सम्पीत्याः² (sampītyāḥ²)
सम्पीत्यै³ (sampītyai³)
सम्पीतिभ्याम् (sampītibhyām) सम्पीतिभ्यः (sampītibhyaḥ)
genitive सम्पीतेः (sampīteḥ)
सम्पीत्याः² (sampītyāḥ²)
सम्पीत्यै³ (sampītyai³)
सम्पीत्योः (sampītyoḥ) सम्पीतीनाम् (sampītīnām)
locative सम्पीतौ (sampītau)
सम्पीत्याम्² (sampītyām²)
सम्पीता¹ (sampītā¹)
सम्पीत्योः (sampītyoḥ) सम्पीतिषु (sampītiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading

[edit]