Jump to content

सन्न

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *s₁ₔd-nó-s (seated, set down), from *sed- (to sit, settle).

Pronunciation

[edit]

Adjective

[edit]

सन्न (sanná) stem

  1. set down, deposited, contained within, sunk
    • c. 700 BCE, Śatapatha Brāhmaṇa 12.6.1.33:
      अथ यदि नाराशंसेषु सन्नः किंचिदापद्येत। पितृभ्यो नाराशंसेभ्यः स्वाहेति जुहुयात्।
      átha yádi nā́rā́śaṃseṣu sannáḥ kíṃcidā́pádyeta. pitṛ́bhyo nā́rā́śaṃsébhyaḥ svā́héti juhuyā́t.
      And if (his Soma) were to meet with any mishap when contained within the Nârâsamsa [cups], let him perform an oblation with, "To the Nârâsamsa Fathers hail!"
  2. depressed, low, languid, exhausted
  3. perished, dead, decayed

Declension

[edit]
Masculine a-stem declension of सन्न
singular dual plural
nominative सन्नः (sannáḥ) सन्नौ (sannaú)
सन्ना¹ (sannā́¹)
सन्नाः (sannā́ḥ)
सन्नासः¹ (sannā́saḥ¹)
vocative सन्न (sánna) सन्नौ (sánnau)
सन्ना¹ (sánnā¹)
सन्नाः (sánnāḥ)
सन्नासः¹ (sánnāsaḥ¹)
accusative सन्नम् (sannám) सन्नौ (sannaú)
सन्ना¹ (sannā́¹)
सन्नान् (sannā́n)
instrumental सन्नेन (sannéna) सन्नाभ्याम् (sannā́bhyām) सन्नैः (sannaíḥ)
सन्नेभिः¹ (sannébhiḥ¹)
dative सन्नाय (sannā́ya) सन्नाभ्याम् (sannā́bhyām) सन्नेभ्यः (sannébhyaḥ)
ablative सन्नात् (sannā́t) सन्नाभ्याम् (sannā́bhyām) सन्नेभ्यः (sannébhyaḥ)
genitive सन्नस्य (sannásya) सन्नयोः (sannáyoḥ) सन्नानाम् (sannā́nām)
locative सन्ने (sanné) सन्नयोः (sannáyoḥ) सन्नेषु (sannéṣu)
  • ¹Vedic
Feminine ā-stem declension of सन्ना
singular dual plural
nominative सन्ना (sannā́) सन्ने (sanné) सन्नाः (sannā́ḥ)
vocative सन्ने (sánne) सन्ने (sánne) सन्नाः (sánnāḥ)
accusative सन्नाम् (sannā́m) सन्ने (sanné) सन्नाः (sannā́ḥ)
instrumental सन्नया (sannáyā)
सन्ना¹ (sannā́¹)
सन्नाभ्याम् (sannā́bhyām) सन्नाभिः (sannā́bhiḥ)
dative सन्नायै (sannā́yai) सन्नाभ्याम् (sannā́bhyām) सन्नाभ्यः (sannā́bhyaḥ)
ablative सन्नायाः (sannā́yāḥ)
सन्नायै² (sannā́yai²)
सन्नाभ्याम् (sannā́bhyām) सन्नाभ्यः (sannā́bhyaḥ)
genitive सन्नायाः (sannā́yāḥ)
सन्नायै² (sannā́yai²)
सन्नयोः (sannáyoḥ) सन्नानाम् (sannā́nām)
locative सन्नायाम् (sannā́yām) सन्नयोः (sannáyoḥ) सन्नासु (sannā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सन्न
singular dual plural
nominative सन्नम् (sannám) सन्ने (sanné) सन्नानि (sannā́ni)
सन्ना¹ (sannā́¹)
vocative सन्न (sánna) सन्ने (sánne) सन्नानि (sánnāni)
सन्ना¹ (sánnā¹)
accusative सन्नम् (sannám) सन्ने (sanné) सन्नानि (sannā́ni)
सन्ना¹ (sannā́¹)
instrumental सन्नेन (sannéna) सन्नाभ्याम् (sannā́bhyām) सन्नैः (sannaíḥ)
सन्नेभिः¹ (sannébhiḥ¹)
dative सन्नाय (sannā́ya) सन्नाभ्याम् (sannā́bhyām) सन्नेभ्यः (sannébhyaḥ)
ablative सन्नात् (sannā́t) सन्नाभ्याम् (sannā́bhyām) सन्नेभ्यः (sannébhyaḥ)
genitive सन्नस्य (sannásya) सन्नयोः (sannáyoḥ) सन्नानाम् (sannā́nām)
locative सन्ने (sanné) सन्नयोः (sannáyoḥ) सन्नेषु (sannéṣu)
  • ¹Vedic

Further reading

[edit]