Jump to content

सगर्भ्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-European *sm̥-gʷelbʰ- (same womb), from *gʷelbʰ- (womb), equivalent to (sa, copulative prefix) +‎ गर्भ (garbha, child, offspring; womb). Cognate with Ancient Greek ἀδελφός (adelphós, brother).

Pronunciation

[edit]

Noun

[edit]

सगर्भ्य (ságarbhya) stemm

  1. full-blooded brother, sharing both father and mother

Declension

[edit]
Masculine a-stem declension of सगर्भ्य
singular dual plural
nominative सगर्भ्यः (ságarbhyaḥ) सगर्भ्यौ (ságarbhyau)
सगर्भ्या¹ (ságarbhyā¹)
सगर्भ्याः (ságarbhyāḥ)
सगर्भ्यासः¹ (ságarbhyāsaḥ¹)
vocative सगर्भ्य (ságarbhya) सगर्भ्यौ (ságarbhyau)
सगर्भ्या¹ (ságarbhyā¹)
सगर्भ्याः (ságarbhyāḥ)
सगर्भ्यासः¹ (ságarbhyāsaḥ¹)
accusative सगर्भ्यम् (ságarbhyam) सगर्भ्यौ (ságarbhyau)
सगर्भ्या¹ (ságarbhyā¹)
सगर्भ्यान् (ságarbhyān)
instrumental सगर्भ्येण (ságarbhyeṇa) सगर्भ्याभ्याम् (ságarbhyābhyām) सगर्भ्यैः (ságarbhyaiḥ)
सगर्भ्येभिः¹ (ságarbhyebhiḥ¹)
dative सगर्भ्याय (ságarbhyāya) सगर्भ्याभ्याम् (ságarbhyābhyām) सगर्भ्येभ्यः (ságarbhyebhyaḥ)
ablative सगर्भ्यात् (ságarbhyāt) सगर्भ्याभ्याम् (ságarbhyābhyām) सगर्भ्येभ्यः (ságarbhyebhyaḥ)
genitive सगर्भ्यस्य (ságarbhyasya) सगर्भ्ययोः (ságarbhyayoḥ) सगर्भ्याणाम् (ságarbhyāṇām)
locative सगर्भ्ये (ságarbhye) सगर्भ्ययोः (ságarbhyayoḥ) सगर्भ्येषु (ságarbhyeṣu)
  • ¹Vedic

References

[edit]
  1. http://spokensanskrit.org/index.php?tran_input=sagarbhya&direct=se&script=hk&link=yes&mode=3