सगर्भ्य
Appearance
Sanskrit
[edit]Etymology
[edit]From Proto-Indo-European *sm̥-gʷelbʰ- (“same womb”), from *gʷelbʰ- (“womb”), equivalent to स (sa, copulative prefix) + गर्भ (garbha, “child, offspring; womb”). Cognate with Ancient Greek ἀδελφός (adelphós, “brother”).
Pronunciation
[edit]Noun
[edit]सगर्भ्य • (ságarbhya) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | सगर्भ्यः (ságarbhyaḥ) | सगर्भ्यौ (ságarbhyau) सगर्भ्या¹ (ságarbhyā¹) |
सगर्भ्याः (ságarbhyāḥ) सगर्भ्यासः¹ (ságarbhyāsaḥ¹) |
vocative | सगर्भ्य (ságarbhya) | सगर्भ्यौ (ságarbhyau) सगर्भ्या¹ (ságarbhyā¹) |
सगर्भ्याः (ságarbhyāḥ) सगर्भ्यासः¹ (ságarbhyāsaḥ¹) |
accusative | सगर्भ्यम् (ságarbhyam) | सगर्भ्यौ (ságarbhyau) सगर्भ्या¹ (ságarbhyā¹) |
सगर्भ्यान् (ságarbhyān) |
instrumental | सगर्भ्येण (ságarbhyeṇa) | सगर्भ्याभ्याम् (ságarbhyābhyām) | सगर्भ्यैः (ságarbhyaiḥ) सगर्भ्येभिः¹ (ságarbhyebhiḥ¹) |
dative | सगर्भ्याय (ságarbhyāya) | सगर्भ्याभ्याम् (ságarbhyābhyām) | सगर्भ्येभ्यः (ságarbhyebhyaḥ) |
ablative | सगर्भ्यात् (ságarbhyāt) | सगर्भ्याभ्याम् (ságarbhyābhyām) | सगर्भ्येभ्यः (ságarbhyebhyaḥ) |
genitive | सगर्भ्यस्य (ságarbhyasya) | सगर्भ्ययोः (ságarbhyayoḥ) | सगर्भ्याणाम् (ságarbhyāṇām) |
locative | सगर्भ्ये (ságarbhye) | सगर्भ्ययोः (ságarbhyayoḥ) | सगर्भ्येषु (ságarbhyeṣu) |
- ¹Vedic