Jump to content

सक्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root सञ्ज् (sañj, to adhere).

Pronunciation

[edit]

Noun

[edit]

सक्ति (sakti) stemf

  1. connection, entwinement (of creepers)
  2. clinging or adhering to, attachment, addiction (esp. to worldly objects)

Declension

[edit]
Feminine i-stem declension of सक्ति
singular dual plural
nominative सक्तिः (saktiḥ) सक्ती (saktī) सक्तयः (saktayaḥ)
vocative सक्ते (sakte) सक्ती (saktī) सक्तयः (saktayaḥ)
accusative सक्तिम् (saktim) सक्ती (saktī) सक्तीः (saktīḥ)
instrumental सक्त्या (saktyā)
सक्ती¹ (saktī¹)
सक्तिभ्याम् (saktibhyām) सक्तिभिः (saktibhiḥ)
dative सक्तये (saktaye)
सक्त्यै² (saktyai²)
सक्ती¹ (saktī¹)
सक्तिभ्याम् (saktibhyām) सक्तिभ्यः (saktibhyaḥ)
ablative सक्तेः (sakteḥ)
सक्त्याः² (saktyāḥ²)
सक्त्यै³ (saktyai³)
सक्तिभ्याम् (saktibhyām) सक्तिभ्यः (saktibhyaḥ)
genitive सक्तेः (sakteḥ)
सक्त्याः² (saktyāḥ²)
सक्त्यै³ (saktyai³)
सक्त्योः (saktyoḥ) सक्तीनाम् (saktīnām)
locative सक्तौ (saktau)
सक्त्याम्² (saktyām²)
सक्ता¹ (saktā¹)
सक्त्योः (saktyoḥ) सक्तिषु (saktiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]