Jump to content

सकण्टक

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /sə.kəɳ.ʈək/, [sɐ.kɐ̃ɳ.ʈɐk]

Adjective

[edit]

सकण्टक (sakaṇṭak) (indeclinable)

  1. alternative spelling of सकंटक (sakaṇṭak)

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

सकण्टक

  1. Devanagari script form of sakaṇṭaka

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From स- (sa-, with) +‎ कण्टक (kaṇṭaka, thorn; prickle; anything pointed; erection of body hair).

Pronunciation

[edit]

Adjective

[edit]

सकण्टक (sakaṇṭaka) stem (Classical Sanskrit)

  1. spiny, prickly, thorny (having thorns)
    • c. 1100, Govardhana, Āryāsaptaśatī 4.2:
      धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥
      dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣuriva.
      Like the thorny bow of screw pine put in the arrow by Kāma.
    1. (by extension) troublesome, perilous
  2. “with the body hair erected”; thrilled

Declension

[edit]
Masculine a-stem declension of सकण्टक
singular dual plural
nominative सकण्टकः (sakaṇṭakaḥ) सकण्टकौ (sakaṇṭakau) सकण्टकाः (sakaṇṭakāḥ)
vocative सकण्टक (sakaṇṭaka) सकण्टकौ (sakaṇṭakau) सकण्टकाः (sakaṇṭakāḥ)
accusative सकण्टकम् (sakaṇṭakam) सकण्टकौ (sakaṇṭakau) सकण्टकान् (sakaṇṭakān)
instrumental सकण्टकेन (sakaṇṭakena) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकैः (sakaṇṭakaiḥ)
dative सकण्टकाय (sakaṇṭakāya) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
ablative सकण्टकात् (sakaṇṭakāt) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
genitive सकण्टकस्य (sakaṇṭakasya) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकानाम् (sakaṇṭakānām)
locative सकण्टके (sakaṇṭake) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकेषु (sakaṇṭakeṣu)
Feminine ā-stem declension of सकण्टका
singular dual plural
nominative सकण्टका (sakaṇṭakā) सकण्टके (sakaṇṭake) सकण्टकाः (sakaṇṭakāḥ)
vocative सकण्टके (sakaṇṭake) सकण्टके (sakaṇṭake) सकण्टकाः (sakaṇṭakāḥ)
accusative सकण्टकाम् (sakaṇṭakām) सकण्टके (sakaṇṭake) सकण्टकाः (sakaṇṭakāḥ)
instrumental सकण्टकया (sakaṇṭakayā) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकाभिः (sakaṇṭakābhiḥ)
dative सकण्टकायै (sakaṇṭakāyai) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकाभ्यः (sakaṇṭakābhyaḥ)
ablative सकण्टकायाः (sakaṇṭakāyāḥ) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकाभ्यः (sakaṇṭakābhyaḥ)
genitive सकण्टकायाः (sakaṇṭakāyāḥ) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकानाम् (sakaṇṭakānām)
locative सकण्टकायाम् (sakaṇṭakāyām) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकासु (sakaṇṭakāsu)
Neuter a-stem declension of सकण्टक
singular dual plural
nominative सकण्टकम् (sakaṇṭakam) सकण्टके (sakaṇṭake) सकण्टकानि (sakaṇṭakāni)
vocative सकण्टक (sakaṇṭaka) सकण्टके (sakaṇṭake) सकण्टकानि (sakaṇṭakāni)
accusative सकण्टकम् (sakaṇṭakam) सकण्टके (sakaṇṭake) सकण्टकानि (sakaṇṭakāni)
instrumental सकण्टकेन (sakaṇṭakena) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकैः (sakaṇṭakaiḥ)
dative सकण्टकाय (sakaṇṭakāya) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
ablative सकण्टकात् (sakaṇṭakāt) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
genitive सकण्टकस्य (sakaṇṭakasya) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकानाम् (sakaṇṭakānām)
locative सकण्टके (sakaṇṭake) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकेषु (sakaṇṭakeṣu)

Descendants

[edit]
  • Pali: sakaṇṭaka

Further reading

[edit]