Jump to content

संस्कृतज्ञ

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from New Sanskrit संस्कृतज्ञ (saṃskṛtajña); equivalent to संस्कृत (sanskŕt) +‎ -ज्ञ (-jña).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sən.skɾɪ.t̪əɡ.jᵊ/, [sɐ̃n.skɾɪ.t̪ɐɡ.jᵊ]

Adjective

[edit]

संस्कृतज्ञ (sanskŕtajña) (indeclinable) (formal)

  1. well-versed, learned in Sanskrit language

Noun

[edit]

संस्कृतज्ञ (sanskŕtajñam (feminine संस्कृतज्ञा)

  1. a pundit (one who is learned in Sanskrit language)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From संस्कृत (saṃ-skṛtá, sáṃ-skṛta, Sanskrit language) +‎ -ज्ञ (-jña, knower, learned).

Pronunciation

[edit]

Adjective

[edit]

संस्कृतज्ञ (saṃskṛtajña) stem (New Sanskrit)

  1. well-versed, learned in Sanskrit language
    • 2017, Bhāratodayaḥ - Volume 93, page 10:
      ...भारतस्य च प्रत्येक प्रदेशेऽद्यापि संस्कृतज्ञानाम् अभावो नास्ति।
      ...bhāratasya ca pratyeka pradeśeʼdyāpi saṃskṛtajñānām abhāvo nāsti.
      And in each of India's state, there is no lack of pundits [people learned in Sanskrit].
    • 1999, चमू कृष्ण शास्त्री, सङ्क्रमणम्, page 67:
      ...वयं संस्कृतज्ञाः अभिमानिनः वा 'संस्कृतं भारतस्य सम्पर्कभाषा भवेत्' इति सभासु भाषणेषु अभियाचनां कुर्मः।
      ...vayaṃ saṃskṛtajñāḥ abhimāninaḥ vā 'saṃskṛtaṃ bhāratasya samparkabhāṣā bhavet' iti sabhāsu bhāṣaṇeṣu abhiyācanāṃ kurmaḥ.
      We, proud or pundits, propose in meetings and speeches, that Sanskrit be India's communication-language.
    • 1995, Sāhitya-sauhityam: Śrīkāntarāmakiśorīyam abhinandana-granthah, page 264:
      ...अतः संस्कृत-भाषायाः प्रचाराय प्रसाराय च संस्कृतज्ञाः संस्कृतमाश्रित्यैव व्यवहरेयुः।
      ...ataḥ saṃskṛta-bhāṣāyāḥ pracārāya prasārāya ca saṃskṛtajñāḥ saṃskṛtamāśrityaiva vyavahareyuḥ.
      Hence, for spreading and promoting Sanskrit, pundits should deal [with any transaction in business] or act, speak, only using or speaking [lit. only by taking shelter in or resorting to] Sanskrit.

Declension

[edit]
Masculine a-stem declension of संस्कृतज्ञ
singular dual plural
nominative संस्कृतज्ञः (saṃskṛtajñaḥ) संस्कृतज्ञौ (saṃskṛtajñau) संस्कृतज्ञाः (saṃskṛtajñāḥ)
vocative संस्कृतज्ञ (saṃskṛtajña) संस्कृतज्ञौ (saṃskṛtajñau) संस्कृतज्ञाः (saṃskṛtajñāḥ)
accusative संस्कृतज्ञम् (saṃskṛtajñam) संस्कृतज्ञौ (saṃskṛtajñau) संस्कृतज्ञान् (saṃskṛtajñān)
instrumental संस्कृतज्ञेन (saṃskṛtajñena) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञैः (saṃskṛtajñaiḥ)
dative संस्कृतज्ञाय (saṃskṛtajñāya) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञेभ्यः (saṃskṛtajñebhyaḥ)
ablative संस्कृतज्ञात् (saṃskṛtajñāt) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञेभ्यः (saṃskṛtajñebhyaḥ)
genitive संस्कृतज्ञस्य (saṃskṛtajñasya) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञानाम् (saṃskṛtajñānām)
locative संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञेषु (saṃskṛtajñeṣu)
Feminine ā-stem declension of संस्कृतज्ञा
singular dual plural
nominative संस्कृतज्ञा (saṃskṛtajñā) संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञाः (saṃskṛtajñāḥ)
vocative संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञाः (saṃskṛtajñāḥ)
accusative संस्कृतज्ञाम् (saṃskṛtajñām) संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञाः (saṃskṛtajñāḥ)
instrumental संस्कृतज्ञया (saṃskṛtajñayā) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञाभिः (saṃskṛtajñābhiḥ)
dative संस्कृतज्ञायै (saṃskṛtajñāyai) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञाभ्यः (saṃskṛtajñābhyaḥ)
ablative संस्कृतज्ञायाः (saṃskṛtajñāyāḥ) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञाभ्यः (saṃskṛtajñābhyaḥ)
genitive संस्कृतज्ञायाः (saṃskṛtajñāyāḥ) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञानाम् (saṃskṛtajñānām)
locative संस्कृतज्ञायाम् (saṃskṛtajñāyām) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञासु (saṃskṛtajñāsu)
Neuter a-stem declension of संस्कृतज्ञ
singular dual plural
nominative संस्कृतज्ञम् (saṃskṛtajñam) संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञानि (saṃskṛtajñāni)
vocative संस्कृतज्ञ (saṃskṛtajña) संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञानि (saṃskṛtajñāni)
accusative संस्कृतज्ञम् (saṃskṛtajñam) संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञानि (saṃskṛtajñāni)
instrumental संस्कृतज्ञेन (saṃskṛtajñena) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञैः (saṃskṛtajñaiḥ)
dative संस्कृतज्ञाय (saṃskṛtajñāya) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञेभ्यः (saṃskṛtajñebhyaḥ)
ablative संस्कृतज्ञात् (saṃskṛtajñāt) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञेभ्यः (saṃskṛtajñebhyaḥ)
genitive संस्कृतज्ञस्य (saṃskṛtajñasya) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञानाम् (saṃskṛtajñānām)
locative संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञेषु (saṃskṛtajñeṣu)

Noun

[edit]

संस्कृतज्ञ (saṃskṛtajña) stemm (feminine संस्कृतज्ञा)

  1. a pundit (one who is learned in Sanskrit language)

Declension

[edit]
Masculine a-stem declension of संस्कृतज्ञ
singular dual plural
nominative संस्कृतज्ञः (saṃskṛtajñaḥ) संस्कृतज्ञौ (saṃskṛtajñau) संस्कृतज्ञाः (saṃskṛtajñāḥ)
vocative संस्कृतज्ञ (saṃskṛtajña) संस्कृतज्ञौ (saṃskṛtajñau) संस्कृतज्ञाः (saṃskṛtajñāḥ)
accusative संस्कृतज्ञम् (saṃskṛtajñam) संस्कृतज्ञौ (saṃskṛtajñau) संस्कृतज्ञान् (saṃskṛtajñān)
instrumental संस्कृतज्ञेन (saṃskṛtajñena) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञैः (saṃskṛtajñaiḥ)
dative संस्कृतज्ञाय (saṃskṛtajñāya) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञेभ्यः (saṃskṛtajñebhyaḥ)
ablative संस्कृतज्ञात् (saṃskṛtajñāt) संस्कृतज्ञाभ्याम् (saṃskṛtajñābhyām) संस्कृतज्ञेभ्यः (saṃskṛtajñebhyaḥ)
genitive संस्कृतज्ञस्य (saṃskṛtajñasya) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञानाम् (saṃskṛtajñānām)
locative संस्कृतज्ञे (saṃskṛtajñe) संस्कृतज्ञयोः (saṃskṛtajñayoḥ) संस्कृतज्ञेषु (saṃskṛtajñeṣu)