Jump to content

संचारक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From सम्- (sam-) +‎ चारक (cāraka).

Pronunciation

[edit]

Noun

[edit]

संचारक (saṃcāraka) stemm

  1. a leader, guide

Declension

[edit]
Masculine a-stem declension of संचारक
singular dual plural
nominative संचारकः (saṃcārakaḥ) संचारकौ (saṃcārakau)
संचारका¹ (saṃcārakā¹)
संचारकाः (saṃcārakāḥ)
संचारकासः¹ (saṃcārakāsaḥ¹)
vocative संचारक (saṃcāraka) संचारकौ (saṃcārakau)
संचारका¹ (saṃcārakā¹)
संचारकाः (saṃcārakāḥ)
संचारकासः¹ (saṃcārakāsaḥ¹)
accusative संचारकम् (saṃcārakam) संचारकौ (saṃcārakau)
संचारका¹ (saṃcārakā¹)
संचारकान् (saṃcārakān)
instrumental संचारकेण (saṃcārakeṇa) संचारकाभ्याम् (saṃcārakābhyām) संचारकैः (saṃcārakaiḥ)
संचारकेभिः¹ (saṃcārakebhiḥ¹)
dative संचारकाय (saṃcārakāya) संचारकाभ्याम् (saṃcārakābhyām) संचारकेभ्यः (saṃcārakebhyaḥ)
ablative संचारकात् (saṃcārakāt) संचारकाभ्याम् (saṃcārakābhyām) संचारकेभ्यः (saṃcārakebhyaḥ)
genitive संचारकस्य (saṃcārakasya) संचारकयोः (saṃcārakayoḥ) संचारकाणाम् (saṃcārakāṇām)
locative संचारके (saṃcārake) संचारकयोः (saṃcārakayoḥ) संचारकेषु (saṃcārakeṣu)
  • ¹Vedic