Jump to content

संक्रमित

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit संक्रमित (saṃkramita). By surface analysis, सम्- (sam-) +‎ क्रमित (kramit).

Pronunciation

[edit]
  • (Delhi) IPA(key): /səŋ.kɾə.mɪt̪/, [sɐ̃ŋ.kɾɐ.mɪt̪]

Adjective

[edit]

संक्रमित (saṅkramit) (indeclinable)

  1. infected

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From सम्- (sam-) +‎ क्रम् (kram) +‎ -इत (-ita).

Pronunciation

[edit]

Adjective

[edit]

संक्रमित (saṃkramita) stem

  1. conducted, led to
  2. transferred, changed
  3. (neologism) infected

Declension

[edit]
Masculine a-stem declension of संक्रमित
singular dual plural
nominative संक्रमितः (saṃkramitaḥ) संक्रमितौ (saṃkramitau)
संक्रमिता¹ (saṃkramitā¹)
संक्रमिताः (saṃkramitāḥ)
संक्रमितासः¹ (saṃkramitāsaḥ¹)
vocative संक्रमित (saṃkramita) संक्रमितौ (saṃkramitau)
संक्रमिता¹ (saṃkramitā¹)
संक्रमिताः (saṃkramitāḥ)
संक्रमितासः¹ (saṃkramitāsaḥ¹)
accusative संक्रमितम् (saṃkramitam) संक्रमितौ (saṃkramitau)
संक्रमिता¹ (saṃkramitā¹)
संक्रमितान् (saṃkramitān)
instrumental संक्रमितेन (saṃkramitena) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितैः (saṃkramitaiḥ)
संक्रमितेभिः¹ (saṃkramitebhiḥ¹)
dative संक्रमिताय (saṃkramitāya) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
ablative संक्रमितात् (saṃkramitāt) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
genitive संक्रमितस्य (saṃkramitasya) संक्रमितयोः (saṃkramitayoḥ) संक्रमितानाम् (saṃkramitānām)
locative संक्रमिते (saṃkramite) संक्रमितयोः (saṃkramitayoḥ) संक्रमितेषु (saṃkramiteṣu)
  • ¹Vedic
Feminine ā-stem declension of संक्रमिता
singular dual plural
nominative संक्रमिता (saṃkramitā) संक्रमिते (saṃkramite) संक्रमिताः (saṃkramitāḥ)
vocative संक्रमिते (saṃkramite) संक्रमिते (saṃkramite) संक्रमिताः (saṃkramitāḥ)
accusative संक्रमिताम् (saṃkramitām) संक्रमिते (saṃkramite) संक्रमिताः (saṃkramitāḥ)
instrumental संक्रमितया (saṃkramitayā)
संक्रमिता¹ (saṃkramitā¹)
संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमिताभिः (saṃkramitābhiḥ)
dative संक्रमितायै (saṃkramitāyai) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमिताभ्यः (saṃkramitābhyaḥ)
ablative संक्रमितायाः (saṃkramitāyāḥ)
संक्रमितायै² (saṃkramitāyai²)
संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमिताभ्यः (saṃkramitābhyaḥ)
genitive संक्रमितायाः (saṃkramitāyāḥ)
संक्रमितायै² (saṃkramitāyai²)
संक्रमितयोः (saṃkramitayoḥ) संक्रमितानाम् (saṃkramitānām)
locative संक्रमितायाम् (saṃkramitāyām) संक्रमितयोः (saṃkramitayoḥ) संक्रमितासु (saṃkramitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संक्रमित
singular dual plural
nominative संक्रमितम् (saṃkramitam) संक्रमिते (saṃkramite) संक्रमितानि (saṃkramitāni)
संक्रमिता¹ (saṃkramitā¹)
vocative संक्रमित (saṃkramita) संक्रमिते (saṃkramite) संक्रमितानि (saṃkramitāni)
संक्रमिता¹ (saṃkramitā¹)
accusative संक्रमितम् (saṃkramitam) संक्रमिते (saṃkramite) संक्रमितानि (saṃkramitāni)
संक्रमिता¹ (saṃkramitā¹)
instrumental संक्रमितेन (saṃkramitena) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितैः (saṃkramitaiḥ)
संक्रमितेभिः¹ (saṃkramitebhiḥ¹)
dative संक्रमिताय (saṃkramitāya) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
ablative संक्रमितात् (saṃkramitāt) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
genitive संक्रमितस्य (saṃkramitasya) संक्रमितयोः (saṃkramitayoḥ) संक्रमितानाम् (saṃkramitānām)
locative संक्रमिते (saṃkramite) संक्रमितयोः (saṃkramitayoḥ) संक्रमितेषु (saṃkramiteṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]