Jump to content

श्वान

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]
PIE word
*ḱwṓ

Learned borrowing from Sanskrit श्वान (śvāna).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʃʋɑːn/, [ʃʋä̃ːn]

Noun

[edit]
Hindi Wikipedia has an article on:
Wikipedia hi

श्वान (śvānm (feminine श्वानी)

  1. (formal) a dog; hound
    Synonyms: कुत्ता (kuttā), कुक्कुर (kukkur), श्वा (śvā)

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of श्वन् (śván); see there for more.

Pronunciation

[edit]

Noun

[edit]

श्वान (śvāna) stemm (feminine श्वानी)

  1. a dog
    Synonyms: see Thesaurus:श्वान

Declension

[edit]
Masculine a-stem declension of श्वान
singular dual plural
nominative श्वानः (śvānaḥ) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
vocative श्वान (śvāna) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
accusative श्वानम् (śvānam) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानान् (śvānān)
instrumental श्वानेन (śvānena) श्वानाभ्याम् (śvānābhyām) श्वानैः (śvānaiḥ)
श्वानेभिः¹ (śvānebhiḥ¹)
dative श्वानाय (śvānāya) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
ablative श्वानात् (śvānāt) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
genitive श्वानस्य (śvānasya) श्वानयोः (śvānayoḥ) श्वानानाम् (śvānānām)
locative श्वाने (śvāne) श्वानयोः (śvānayoḥ) श्वानेषु (śvāneṣu)
  • ¹Vedic

Descendants

[edit]

Adjective

[edit]

श्वान (śvāna) stem

  1. relating to or coming from a dog

Declension

[edit]
Masculine a-stem declension of श्वान
singular dual plural
nominative श्वानः (śvānaḥ) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
vocative श्वान (śvāna) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
accusative श्वानम् (śvānam) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानान् (śvānān)
instrumental श्वानेन (śvānena) श्वानाभ्याम् (śvānābhyām) श्वानैः (śvānaiḥ)
श्वानेभिः¹ (śvānebhiḥ¹)
dative श्वानाय (śvānāya) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
ablative श्वानात् (śvānāt) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
genitive श्वानस्य (śvānasya) श्वानयोः (śvānayoḥ) श्वानानाम् (śvānānām)
locative श्वाने (śvāne) श्वानयोः (śvānayoḥ) श्वानेषु (śvāneṣu)
  • ¹Vedic
Feminine ī-stem declension of श्वानी
singular dual plural
nominative श्वानी (śvānī) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वान्यः (śvānyaḥ)
श्वानीः¹ (śvānīḥ¹)
vocative श्वानि (śvāni) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वान्यः (śvānyaḥ)
श्वानीः¹ (śvānīḥ¹)
accusative श्वानीम् (śvānīm) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वानीः (śvānīḥ)
instrumental श्वान्या (śvānyā) श्वानीभ्याम् (śvānībhyām) श्वानीभिः (śvānībhiḥ)
dative श्वान्यै (śvānyai) श्वानीभ्याम् (śvānībhyām) श्वानीभ्यः (śvānībhyaḥ)
ablative श्वान्याः (śvānyāḥ)
श्वान्यै² (śvānyai²)
श्वानीभ्याम् (śvānībhyām) श्वानीभ्यः (śvānībhyaḥ)
genitive श्वान्याः (śvānyāḥ)
श्वान्यै² (śvānyai²)
श्वान्योः (śvānyoḥ) श्वानीनाम् (śvānīnām)
locative श्वान्याम् (śvānyām) श्वान्योः (śvānyoḥ) श्वानीषु (śvānīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वान
singular dual plural
nominative श्वानम् (śvānam) श्वाने (śvāne) श्वानानि (śvānāni)
श्वाना¹ (śvānā¹)
vocative श्वान (śvāna) श्वाने (śvāne) श्वानानि (śvānāni)
श्वाना¹ (śvānā¹)
accusative श्वानम् (śvānam) श्वाने (śvāne) श्वानानि (śvānāni)
श्वाना¹ (śvānā¹)
instrumental श्वानेन (śvānena) श्वानाभ्याम् (śvānābhyām) श्वानैः (śvānaiḥ)
श्वानेभिः¹ (śvānebhiḥ¹)
dative श्वानाय (śvānāya) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
ablative श्वानात् (śvānāt) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
genitive श्वानस्य (śvānasya) श्वानयोः (śvānayoḥ) श्वानानाम् (śvānānām)
locative श्वाने (śvāne) श्वानयोः (śvānayoḥ) श्वानेषु (śvāneṣu)
  • ¹Vedic

Further reading

[edit]