Jump to content

शैम्ब्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

शैम्ब्य (śaimbya) stemm

  1. green beans

Declension

[edit]
Masculine a-stem declension of शैम्ब्य
singular dual plural
nominative शैम्ब्यः (śaimbyaḥ) शैम्ब्यौ (śaimbyau)
शैम्ब्या¹ (śaimbyā¹)
शैम्ब्याः (śaimbyāḥ)
शैम्ब्यासः¹ (śaimbyāsaḥ¹)
vocative शैम्ब्य (śaimbya) शैम्ब्यौ (śaimbyau)
शैम्ब्या¹ (śaimbyā¹)
शैम्ब्याः (śaimbyāḥ)
शैम्ब्यासः¹ (śaimbyāsaḥ¹)
accusative शैम्ब्यम् (śaimbyam) शैम्ब्यौ (śaimbyau)
शैम्ब्या¹ (śaimbyā¹)
शैम्ब्यान् (śaimbyān)
instrumental शैम्ब्येन (śaimbyena) शैम्ब्याभ्याम् (śaimbyābhyām) शैम्ब्यैः (śaimbyaiḥ)
शैम्ब्येभिः¹ (śaimbyebhiḥ¹)
dative शैम्ब्याय (śaimbyāya) शैम्ब्याभ्याम् (śaimbyābhyām) शैम्ब्येभ्यः (śaimbyebhyaḥ)
ablative शैम्ब्यात् (śaimbyāt) शैम्ब्याभ्याम् (śaimbyābhyām) शैम्ब्येभ्यः (śaimbyebhyaḥ)
genitive शैम्ब्यस्य (śaimbyasya) शैम्ब्ययोः (śaimbyayoḥ) शैम्ब्यानाम् (śaimbyānām)
locative शैम्ब्ये (śaimbye) शैम्ब्ययोः (śaimbyayoḥ) शैम्ब्येषु (śaimbyeṣu)
  • ¹Vedic