Jump to content

शाकुन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of शकुन (śakuna, bird; omen).

Pronunciation

[edit]

Adjective

[edit]

शाकुन (śākuna) stem

  1. relating to coming from birds
  2. ominous

Declension

[edit]
Masculine a-stem declension of शाकुन
singular dual plural
nominative शाकुनः (śākunaḥ) शाकुनौ (śākunau)
शाकुना¹ (śākunā¹)
शाकुनाः (śākunāḥ)
शाकुनासः¹ (śākunāsaḥ¹)
vocative शाकुन (śākuna) शाकुनौ (śākunau)
शाकुना¹ (śākunā¹)
शाकुनाः (śākunāḥ)
शाकुनासः¹ (śākunāsaḥ¹)
accusative शाकुनम् (śākunam) शाकुनौ (śākunau)
शाकुना¹ (śākunā¹)
शाकुनान् (śākunān)
instrumental शाकुनेन (śākunena) शाकुनाभ्याम् (śākunābhyām) शाकुनैः (śākunaiḥ)
शाकुनेभिः¹ (śākunebhiḥ¹)
dative शाकुनाय (śākunāya) शाकुनाभ्याम् (śākunābhyām) शाकुनेभ्यः (śākunebhyaḥ)
ablative शाकुनात् (śākunāt) शाकुनाभ्याम् (śākunābhyām) शाकुनेभ्यः (śākunebhyaḥ)
genitive शाकुनस्य (śākunasya) शाकुनयोः (śākunayoḥ) शाकुनानाम् (śākunānām)
locative शाकुने (śākune) शाकुनयोः (śākunayoḥ) शाकुनेषु (śākuneṣu)
  • ¹Vedic
Feminine ī-stem declension of शाकुनी
singular dual plural
nominative शाकुनी (śākunī) शाकुन्यौ (śākunyau)
शाकुनी¹ (śākunī¹)
शाकुन्यः (śākunyaḥ)
शाकुनीः¹ (śākunīḥ¹)
vocative शाकुनि (śākuni) शाकुन्यौ (śākunyau)
शाकुनी¹ (śākunī¹)
शाकुन्यः (śākunyaḥ)
शाकुनीः¹ (śākunīḥ¹)
accusative शाकुनीम् (śākunīm) शाकुन्यौ (śākunyau)
शाकुनी¹ (śākunī¹)
शाकुनीः (śākunīḥ)
instrumental शाकुन्या (śākunyā) शाकुनीभ्याम् (śākunībhyām) शाकुनीभिः (śākunībhiḥ)
dative शाकुन्यै (śākunyai) शाकुनीभ्याम् (śākunībhyām) शाकुनीभ्यः (śākunībhyaḥ)
ablative शाकुन्याः (śākunyāḥ)
शाकुन्यै² (śākunyai²)
शाकुनीभ्याम् (śākunībhyām) शाकुनीभ्यः (śākunībhyaḥ)
genitive शाकुन्याः (śākunyāḥ)
शाकुन्यै² (śākunyai²)
शाकुन्योः (śākunyoḥ) शाकुनीनाम् (śākunīnām)
locative शाकुन्याम् (śākunyām) शाकुन्योः (śākunyoḥ) शाकुनीषु (śākunīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाकुन
singular dual plural
nominative शाकुनम् (śākunam) शाकुने (śākune) शाकुनानि (śākunāni)
शाकुना¹ (śākunā¹)
vocative शाकुन (śākuna) शाकुने (śākune) शाकुनानि (śākunāni)
शाकुना¹ (śākunā¹)
accusative शाकुनम् (śākunam) शाकुने (śākune) शाकुनानि (śākunāni)
शाकुना¹ (śākunā¹)
instrumental शाकुनेन (śākunena) शाकुनाभ्याम् (śākunābhyām) शाकुनैः (śākunaiḥ)
शाकुनेभिः¹ (śākunebhiḥ¹)
dative शाकुनाय (śākunāya) शाकुनाभ्याम् (śākunābhyām) शाकुनेभ्यः (śākunebhyaḥ)
ablative शाकुनात् (śākunāt) शाकुनाभ्याम् (śākunābhyām) शाकुनेभ्यः (śākunebhyaḥ)
genitive शाकुनस्य (śākunasya) शाकुनयोः (śākunayoḥ) शाकुनानाम् (śākunānām)
locative शाकुने (śākune) शाकुनयोः (śākunayoḥ) शाकुनेषु (śākuneṣu)
  • ¹Vedic

Noun

[edit]

शाकुन (śākuna) stemn

  1. flesh or meat of a bird
    • c. 200 BCE – 200 CE, Manusmṛti 3.268:
      द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
      औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥
      dvau māsau matsyamāṃsena trīn māsān hāriṇena tu.
      aurabhreṇātha caturaḥ śākunenātha pañca vai.
      [The Pitṛs are satisfied] for two months, with fish-meat; for three months with deer-meat;
      for four months with sheep-meat; for five months with bird-meat.

Declension

[edit]
Neuter a-stem declension of शाकुन
singular dual plural
nominative शाकुनम् (śākunam) शाकुने (śākune) शाकुनानि (śākunāni)
शाकुना¹ (śākunā¹)
vocative शाकुन (śākuna) शाकुने (śākune) शाकुनानि (śākunāni)
शाकुना¹ (śākunā¹)
accusative शाकुनम् (śākunam) शाकुने (śākune) शाकुनानि (śākunāni)
शाकुना¹ (śākunā¹)
instrumental शाकुनेन (śākunena) शाकुनाभ्याम् (śākunābhyām) शाकुनैः (śākunaiḥ)
शाकुनेभिः¹ (śākunebhiḥ¹)
dative शाकुनाय (śākunāya) शाकुनाभ्याम् (śākunābhyām) शाकुनेभ्यः (śākunebhyaḥ)
ablative शाकुनात् (śākunāt) शाकुनाभ्याम् (śākunābhyām) शाकुनेभ्यः (śākunebhyaḥ)
genitive शाकुनस्य (śākunasya) शाकुनयोः (śākunayoḥ) शाकुनानाम् (śākunānām)
locative शाकुने (śākune) शाकुनयोः (śākunayoḥ) शाकुनेषु (śākuneṣu)
  • ¹Vedic

References

[edit]