Jump to content

शरदा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Noun

[edit]

शरदा (śarádā) stemf

  1. Alternative form of शरद् (śarad)

Declension

[edit]
Feminine ā-stem declension of शरदा
singular dual plural
nominative शरदा (śarádā) शरदे (śaráde) शरदाः (śarádāḥ)
vocative शरदे (śárade) शरदे (śárade) शरदाः (śáradāḥ)
accusative शरदाम् (śarádām) शरदे (śaráde) शरदाः (śarádāḥ)
instrumental शरदया (śarádayā)
शरदा¹ (śarádā¹)
शरदाभ्याम् (śarádābhyām) शरदाभिः (śarádābhiḥ)
dative शरदायै (śarádāyai) शरदाभ्याम् (śarádābhyām) शरदाभ्यः (śarádābhyaḥ)
ablative शरदायाः (śarádāyāḥ)
शरदायै² (śarádāyai²)
शरदाभ्याम् (śarádābhyām) शरदाभ्यः (śarádābhyaḥ)
genitive शरदायाः (śarádāyāḥ)
शरदायै² (śarádāyai²)
शरदयोः (śarádayoḥ) शरदानाम् (śarádānām)
locative शरदायाम् (śarádāyām) शरदयोः (śarádayoḥ) शरदासु (śarádāsu)
  • ¹Vedic
  • ²Brāhmaṇas