Jump to content

शतपुष्प

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit शतपुष्प (śatapuṣpa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʃət̪.pʊʂp/, [ʃɐt̪.pʊʃp]

Noun

[edit]

शतपुष्प (śatpuṣpf

  1. dill

Declension

[edit]

References

[edit]
  • Bahri, Caturvedi, Dasa-Hindi (2022) “शतपुष्प”, in Digital Dictionaries of South Asia [Combined Hindi Dictionaries]

Sanskrit

[edit]

Etymology

[edit]

शत (śata) +‎ पुष्प (puṣpa).

Pronunciation

[edit]

Noun

[edit]

शतपुष्प (śatapuṣpa) stemm

  1. dill

Declension

[edit]
Masculine a-stem declension of शतपुष्प
singular dual plural
nominative शतपुष्पः (śatapuṣpaḥ) शतपुष्पौ (śatapuṣpau)
शतपुष्पा¹ (śatapuṣpā¹)
शतपुष्पाः (śatapuṣpāḥ)
शतपुष्पासः¹ (śatapuṣpāsaḥ¹)
vocative शतपुष्प (śatapuṣpa) शतपुष्पौ (śatapuṣpau)
शतपुष्पा¹ (śatapuṣpā¹)
शतपुष्पाः (śatapuṣpāḥ)
शतपुष्पासः¹ (śatapuṣpāsaḥ¹)
accusative शतपुष्पम् (śatapuṣpam) शतपुष्पौ (śatapuṣpau)
शतपुष्पा¹ (śatapuṣpā¹)
शतपुष्पान् (śatapuṣpān)
instrumental शतपुष्पेण (śatapuṣpeṇa) शतपुष्पाभ्याम् (śatapuṣpābhyām) शतपुष्पैः (śatapuṣpaiḥ)
शतपुष्पेभिः¹ (śatapuṣpebhiḥ¹)
dative शतपुष्पाय (śatapuṣpāya) शतपुष्पाभ्याम् (śatapuṣpābhyām) शतपुष्पेभ्यः (śatapuṣpebhyaḥ)
ablative शतपुष्पात् (śatapuṣpāt) शतपुष्पाभ्याम् (śatapuṣpābhyām) शतपुष्पेभ्यः (śatapuṣpebhyaḥ)
genitive शतपुष्पस्य (śatapuṣpasya) शतपुष्पयोः (śatapuṣpayoḥ) शतपुष्पाणाम् (śatapuṣpāṇām)
locative शतपुष्पे (śatapuṣpe) शतपुष्पयोः (śatapuṣpayoḥ) शतपुष्पेषु (śatapuṣpeṣu)
  • ¹Vedic

Descendants

[edit]

Borrowed terms

References

[edit]
  • Apte, Macdonell (2022) “शतम्”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “śatapuṣpa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press