व्यवाय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit व्यवाय (vyavāya).

Pronunciation

[edit]

Noun

[edit]

व्यवाय (vyavāym (Urdu spelling وْیَوایْ)

  1. sexual intercourse
    Synonyms: see Thesaurus:रति

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

व्यवाय (vyavāya) stemm

  1. sexual intercourse
    Synonyms: see Thesaurus:रति

Declension

[edit]
Masculine a-stem declension of व्यवाय (vyavāya)
Singular Dual Plural
Nominative व्यवायः
vyavāyaḥ
व्यवायौ / व्यवाया¹
vyavāyau / vyavāyā¹
व्यवायाः / व्यवायासः¹
vyavāyāḥ / vyavāyāsaḥ¹
Vocative व्यवाय
vyavāya
व्यवायौ / व्यवाया¹
vyavāyau / vyavāyā¹
व्यवायाः / व्यवायासः¹
vyavāyāḥ / vyavāyāsaḥ¹
Accusative व्यवायम्
vyavāyam
व्यवायौ / व्यवाया¹
vyavāyau / vyavāyā¹
व्यवायान्
vyavāyān
Instrumental व्यवायेन
vyavāyena
व्यवायाभ्याम्
vyavāyābhyām
व्यवायैः / व्यवायेभिः¹
vyavāyaiḥ / vyavāyebhiḥ¹
Dative व्यवायाय
vyavāyāya
व्यवायाभ्याम्
vyavāyābhyām
व्यवायेभ्यः
vyavāyebhyaḥ
Ablative व्यवायात्
vyavāyāt
व्यवायाभ्याम्
vyavāyābhyām
व्यवायेभ्यः
vyavāyebhyaḥ
Genitive व्यवायस्य
vyavāyasya
व्यवाययोः
vyavāyayoḥ
व्यवायानाम्
vyavāyānām
Locative व्यवाये
vyavāye
व्यवाययोः
vyavāyayoḥ
व्यवायेषु
vyavāyeṣu
Notes
  • ¹Vedic

Descendants

[edit]
Tatsama:
  • Hindi: व्यवाय (vyavāy)
  • Urdu: وْیَوایْ (vyavāy)

References

[edit]