Jump to content

वैश्वानर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of विश्वानर (viśvā́nara).

Pronunciation

[edit]

Adjective

[edit]

वैश्वानर (vaiśvānará) stem

  1. relating or belonging to all men, omnipresent, known or worshipped everywhere, universal, general, common
  2. consisting of all men, full in number, complete
  3. relating or belonging to the gods collectively
  4. all-commanding
  5. relating or sacred to अग्नि वैश्वानर (agni vaiśvānara)
  6. composed by विश्वानर (viśvānara) or वैश्वानर (vaiśvānara)

Declension

[edit]
Masculine a-stem declension of वैश्वानर
singular dual plural
nominative वैश्वानरः (vaiśvānaráḥ) वैश्वानरौ (vaiśvānaraú)
वैश्वानरा¹ (vaiśvānarā́¹)
वैश्वानराः (vaiśvānarā́ḥ)
वैश्वानरासः¹ (vaiśvānarā́saḥ¹)
vocative वैश्वानर (vaíśvānara) वैश्वानरौ (vaíśvānarau)
वैश्वानरा¹ (vaíśvānarā¹)
वैश्वानराः (vaíśvānarāḥ)
वैश्वानरासः¹ (vaíśvānarāsaḥ¹)
accusative वैश्वानरम् (vaiśvānarám) वैश्वानरौ (vaiśvānaraú)
वैश्वानरा¹ (vaiśvānarā́¹)
वैश्वानरान् (vaiśvānarā́n)
instrumental वैश्वानरेण (vaiśvānaréṇa) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरैः (vaiśvānaraíḥ)
वैश्वानरेभिः¹ (vaiśvānarébhiḥ¹)
dative वैश्वानराय (vaiśvānarā́ya) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
ablative वैश्वानरात् (vaiśvānarā́t) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
genitive वैश्वानरस्य (vaiśvānarásya) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानराणाम् (vaiśvānarā́ṇām)
locative वैश्वानरे (vaiśvānaré) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानरेषु (vaiśvānaréṣu)
  • ¹Vedic
Feminine ā-stem declension of वैश्वानरा
singular dual plural
nominative वैश्वानरा (vaiśvānarā́) वैश्वानरे (vaiśvānaré) वैश्वानराः (vaiśvānarā́ḥ)
vocative वैश्वानरे (vaíśvānare) वैश्वानरे (vaíśvānare) वैश्वानराः (vaíśvānarāḥ)
accusative वैश्वानराम् (vaiśvānarā́m) वैश्वानरे (vaiśvānaré) वैश्वानराः (vaiśvānarā́ḥ)
instrumental वैश्वानरया (vaiśvānaráyā)
वैश्वानरा¹ (vaiśvānarā́¹)
वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानराभिः (vaiśvānarā́bhiḥ)
dative वैश्वानरायै (vaiśvānarā́yai) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानराभ्यः (vaiśvānarā́bhyaḥ)
ablative वैश्वानरायाः (vaiśvānarā́yāḥ)
वैश्वानरायै² (vaiśvānarā́yai²)
वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानराभ्यः (vaiśvānarā́bhyaḥ)
genitive वैश्वानरायाः (vaiśvānarā́yāḥ)
वैश्वानरायै² (vaiśvānarā́yai²)
वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानराणाम् (vaiśvānarā́ṇām)
locative वैश्वानरायाम् (vaiśvānarā́yām) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानरासु (vaiśvānarā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वैश्वानरी
singular dual plural
nominative वैश्वानरी (vaiśvānarī́) वैश्वानर्यौ (vaiśvānaryaù)
वैश्वानरी¹ (vaiśvānarī́¹)
वैश्वानर्यः (vaiśvānaryàḥ)
वैश्वानरीः¹ (vaiśvānarī́ḥ¹)
vocative वैश्वानरि (vaíśvānari) वैश्वानर्यौ (vaíśvānaryau)
वैश्वानरी¹ (vaíśvānarī¹)
वैश्वानर्यः (vaíśvānaryaḥ)
वैश्वानरीः¹ (vaíśvānarīḥ¹)
accusative वैश्वानरीम् (vaiśvānarī́m) वैश्वानर्यौ (vaiśvānaryaù)
वैश्वानरी¹ (vaiśvānarī́¹)
वैश्वानरीः (vaiśvānarī́ḥ)
instrumental वैश्वानर्या (vaiśvānaryā́) वैश्वानरीभ्याम् (vaiśvānarī́bhyām) वैश्वानरीभिः (vaiśvānarī́bhiḥ)
dative वैश्वानर्यै (vaiśvānaryaí) वैश्वानरीभ्याम् (vaiśvānarī́bhyām) वैश्वानरीभ्यः (vaiśvānarī́bhyaḥ)
ablative वैश्वानर्याः (vaiśvānaryā́ḥ)
वैश्वानर्यै² (vaiśvānaryaí²)
वैश्वानरीभ्याम् (vaiśvānarī́bhyām) वैश्वानरीभ्यः (vaiśvānarī́bhyaḥ)
genitive वैश्वानर्याः (vaiśvānaryā́ḥ)
वैश्वानर्यै² (vaiśvānaryaí²)
वैश्वानर्योः (vaiśvānaryóḥ) वैश्वानरीणाम् (vaiśvānarī́ṇām)
locative वैश्वानर्याम् (vaiśvānaryā́m) वैश्वानर्योः (vaiśvānaryóḥ) वैश्वानरीषु (vaiśvānarī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैश्वानर
singular dual plural
nominative वैश्वानरम् (vaiśvānarám) वैश्वानरे (vaiśvānaré) वैश्वानराणि (vaiśvānarā́ṇi)
वैश्वानरा¹ (vaiśvānarā́¹)
vocative वैश्वानर (vaíśvānara) वैश्वानरे (vaíśvānare) वैश्वानराणि (vaíśvānarāṇi)
वैश्वानरा¹ (vaíśvānarā¹)
accusative वैश्वानरम् (vaiśvānarám) वैश्वानरे (vaiśvānaré) वैश्वानराणि (vaiśvānarā́ṇi)
वैश्वानरा¹ (vaiśvānarā́¹)
instrumental वैश्वानरेण (vaiśvānaréṇa) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरैः (vaiśvānaraíḥ)
वैश्वानरेभिः¹ (vaiśvānarébhiḥ¹)
dative वैश्वानराय (vaiśvānarā́ya) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
ablative वैश्वानरात् (vaiśvānarā́t) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
genitive वैश्वानरस्य (vaiśvānarásya) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानराणाम् (vaiśvānarā́ṇām)
locative वैश्वानरे (vaiśvānaré) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानरेषु (vaiśvānaréṣu)
  • ¹Vedic

Noun

[edit]

वैश्वानर (vaiśvānará) stemm

  1. name of Agni or Fire (Agni Vaiśvānara is regarded as the author of RV x, 79, 80)
  2. a particular अग्नि (agni)
  3. the fire of digestion
  4. the sun, sunlight
  5. (Vedanta) name of the Supreme Spirit or Intellect when located in a supposed collective aggregate of gross bodies
  6. name of a daitya
  7. name of various men
  8. (in the plural) name of a family of rishis
  9. a particular sacrifice performed at the beginning of every year

Declension

[edit]
Masculine a-stem declension of वैश्वानर
singular dual plural
nominative वैश्वानरः (vaiśvānaráḥ) वैश्वानरौ (vaiśvānaraú)
वैश्वानरा¹ (vaiśvānarā́¹)
वैश्वानराः (vaiśvānarā́ḥ)
वैश्वानरासः¹ (vaiśvānarā́saḥ¹)
vocative वैश्वानर (vaíśvānara) वैश्वानरौ (vaíśvānarau)
वैश्वानरा¹ (vaíśvānarā¹)
वैश्वानराः (vaíśvānarāḥ)
वैश्वानरासः¹ (vaíśvānarāsaḥ¹)
accusative वैश्वानरम् (vaiśvānarám) वैश्वानरौ (vaiśvānaraú)
वैश्वानरा¹ (vaiśvānarā́¹)
वैश्वानरान् (vaiśvānarā́n)
instrumental वैश्वानरेण (vaiśvānaréṇa) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरैः (vaiśvānaraíḥ)
वैश्वानरेभिः¹ (vaiśvānarébhiḥ¹)
dative वैश्वानराय (vaiśvānarā́ya) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
ablative वैश्वानरात् (vaiśvānarā́t) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
genitive वैश्वानरस्य (vaiśvānarásya) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानराणाम् (vaiśvānarā́ṇām)
locative वैश्वानरे (vaiśvānaré) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानरेषु (vaiśvānaréṣu)
  • ¹Vedic

Noun

[edit]

वैश्वानर (vaiśvānará) stemn

  1. men collectively, mankind
  2. name of a Saman

Declension

[edit]
Neuter a-stem declension of वैश्वानर
singular dual plural
nominative वैश्वानरम् (vaiśvānarám) वैश्वानरे (vaiśvānaré) वैश्वानराणि (vaiśvānarā́ṇi)
वैश्वानरा¹ (vaiśvānarā́¹)
vocative वैश्वानर (vaíśvānara) वैश्वानरे (vaíśvānare) वैश्वानराणि (vaíśvānarāṇi)
वैश्वानरा¹ (vaíśvānarā¹)
accusative वैश्वानरम् (vaiśvānarám) वैश्वानरे (vaiśvānaré) वैश्वानराणि (vaiśvānarā́ṇi)
वैश्वानरा¹ (vaiśvānarā́¹)
instrumental वैश्वानरेण (vaiśvānaréṇa) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरैः (vaiśvānaraíḥ)
वैश्वानरेभिः¹ (vaiśvānarébhiḥ¹)
dative वैश्वानराय (vaiśvānarā́ya) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
ablative वैश्वानरात् (vaiśvānarā́t) वैश्वानराभ्याम् (vaiśvānarā́bhyām) वैश्वानरेभ्यः (vaiśvānarébhyaḥ)
genitive वैश्वानरस्य (vaiśvānarásya) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानराणाम् (vaiśvānarā́ṇām)
locative वैश्वानरे (vaiśvānaré) वैश्वानरयोः (vaiśvānaráyoḥ) वैश्वानरेषु (vaiśvānaréṣu)
  • ¹Vedic

Descendants

[edit]
  • English: Vaisnavara

References

[edit]