Jump to content

वैवस्वत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of विवस्वत् (vivasvat)

Pronunciation

[edit]

Proper noun

[edit]

वैवस्वत (vaivasvata) stemm

  1. (Hinduism) the current Manu-the progenitor of the humans. He is the seventh of the 14 Manus of the current kalpa.

Declension

[edit]
Masculine a-stem declension of वैवस्वत
singular dual plural
nominative वैवस्वतः (vaivasvataḥ) वैवस्वतौ (vaivasvatau)
वैवस्वता¹ (vaivasvatā¹)
वैवस्वताः (vaivasvatāḥ)
वैवस्वतासः¹ (vaivasvatāsaḥ¹)
vocative वैवस्वत (vaivasvata) वैवस्वतौ (vaivasvatau)
वैवस्वता¹ (vaivasvatā¹)
वैवस्वताः (vaivasvatāḥ)
वैवस्वतासः¹ (vaivasvatāsaḥ¹)
accusative वैवस्वतम् (vaivasvatam) वैवस्वतौ (vaivasvatau)
वैवस्वता¹ (vaivasvatā¹)
वैवस्वतान् (vaivasvatān)
instrumental वैवस्वतेन (vaivasvatena) वैवस्वताभ्याम् (vaivasvatābhyām) वैवस्वतैः (vaivasvataiḥ)
वैवस्वतेभिः¹ (vaivasvatebhiḥ¹)
dative वैवस्वताय (vaivasvatāya) वैवस्वताभ्याम् (vaivasvatābhyām) वैवस्वतेभ्यः (vaivasvatebhyaḥ)
ablative वैवस्वतात् (vaivasvatāt) वैवस्वताभ्याम् (vaivasvatābhyām) वैवस्वतेभ्यः (vaivasvatebhyaḥ)
genitive वैवस्वतस्य (vaivasvatasya) वैवस्वतयोः (vaivasvatayoḥ) वैवस्वतानाम् (vaivasvatānām)
locative वैवस्वते (vaivasvate) वैवस्वतयोः (vaivasvatayoḥ) वैवस्वतेषु (vaivasvateṣu)
  • ¹Vedic