वैयाकरण
Appearance
See also: व्याकरण
Sanskrit
[edit]Etymology
[edit]Vṛddhi derivative of व्याकरण (vyākaraṇa)
Pronunciation
[edit]Adjective
[edit]वैयाकरण • (vaiyākaraṇa) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | वैयाकरणः (vaiyākaraṇaḥ) | वैयाकरणौ (vaiyākaraṇau) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणाः (vaiyākaraṇāḥ) वैयाकरणासः¹ (vaiyākaraṇāsaḥ¹) |
vocative | वैयाकरण (vaiyākaraṇa) | वैयाकरणौ (vaiyākaraṇau) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणाः (vaiyākaraṇāḥ) वैयाकरणासः¹ (vaiyākaraṇāsaḥ¹) |
accusative | वैयाकरणम् (vaiyākaraṇam) | वैयाकरणौ (vaiyākaraṇau) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणान् (vaiyākaraṇān) |
instrumental | वैयाकरणेन (vaiyākaraṇena) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणैः (vaiyākaraṇaiḥ) वैयाकरणेभिः¹ (vaiyākaraṇebhiḥ¹) |
dative | वैयाकरणाय (vaiyākaraṇāya) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
ablative | वैयाकरणात् (vaiyākaraṇāt) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
genitive | वैयाकरणस्य (vaiyākaraṇasya) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणानाम् (vaiyākaraṇānām) |
locative | वैयाकरणे (vaiyākaraṇe) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणेषु (vaiyākaraṇeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | वैयाकरणा (vaiyākaraṇā) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणाः (vaiyākaraṇāḥ) |
vocative | वैयाकरणे (vaiyākaraṇe) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणाः (vaiyākaraṇāḥ) |
accusative | वैयाकरणाम् (vaiyākaraṇām) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणाः (vaiyākaraṇāḥ) |
instrumental | वैयाकरणया (vaiyākaraṇayā) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणाभिः (vaiyākaraṇābhiḥ) |
dative | वैयाकरणायै (vaiyākaraṇāyai) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ) |
ablative | वैयाकरणायाः (vaiyākaraṇāyāḥ) वैयाकरणायै² (vaiyākaraṇāyai²) |
वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ) |
genitive | वैयाकरणायाः (vaiyākaraṇāyāḥ) वैयाकरणायै² (vaiyākaraṇāyai²) |
वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणानाम् (vaiyākaraṇānām) |
locative | वैयाकरणायाम् (vaiyākaraṇāyām) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणासु (vaiyākaraṇāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | वैयाकरणम् (vaiyākaraṇam) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणानि (vaiyākaraṇāni) वैयाकरणा¹ (vaiyākaraṇā¹) |
vocative | वैयाकरण (vaiyākaraṇa) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणानि (vaiyākaraṇāni) वैयाकरणा¹ (vaiyākaraṇā¹) |
accusative | वैयाकरणम् (vaiyākaraṇam) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणानि (vaiyākaraṇāni) वैयाकरणा¹ (vaiyākaraṇā¹) |
instrumental | वैयाकरणेन (vaiyākaraṇena) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणैः (vaiyākaraṇaiḥ) वैयाकरणेभिः¹ (vaiyākaraṇebhiḥ¹) |
dative | वैयाकरणाय (vaiyākaraṇāya) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
ablative | वैयाकरणात् (vaiyākaraṇāt) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
genitive | वैयाकरणस्य (vaiyākaraṇasya) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणानाम् (vaiyākaraṇānām) |
locative | वैयाकरणे (vaiyākaraṇe) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणेषु (vaiyākaraṇeṣu) |
- ¹Vedic
Descendants
[edit]- → Thai: ไวยากรณ์ (wai-yaa-gɔɔn)