Jump to content

वैदर्भ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of विदर्भ (vidarbha).

Pronunciation

[edit]

Adjective

[edit]

वैदर्भ (vaidarbha) stem

  1. of or relating to Vidarbha

Declension

[edit]
Masculine a-stem declension of वैदर्भ
singular dual plural
nominative वैदर्भः (vaidarbhaḥ) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
vocative वैदर्भ (vaidarbha) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
accusative वैदर्भम् (vaidarbham) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भान् (vaidarbhān)
instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
वैदर्भेभिः¹ (vaidarbhebhiḥ¹)
dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)
  • ¹Vedic
Feminine ī-stem declension of वैदर्भी
singular dual plural
nominative वैदर्भी (vaidarbhī) वैदर्भ्यौ (vaidarbhyau)
वैदर्भी¹ (vaidarbhī¹)
वैदर्भ्यः (vaidarbhyaḥ)
वैदर्भीः¹ (vaidarbhīḥ¹)
vocative वैदर्भि (vaidarbhi) वैदर्भ्यौ (vaidarbhyau)
वैदर्भी¹ (vaidarbhī¹)
वैदर्भ्यः (vaidarbhyaḥ)
वैदर्भीः¹ (vaidarbhīḥ¹)
accusative वैदर्भीम् (vaidarbhīm) वैदर्भ्यौ (vaidarbhyau)
वैदर्भी¹ (vaidarbhī¹)
वैदर्भीः (vaidarbhīḥ)
instrumental वैदर्भ्या (vaidarbhyā) वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभिः (vaidarbhībhiḥ)
dative वैदर्भ्यै (vaidarbhyai) वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभ्यः (vaidarbhībhyaḥ)
ablative वैदर्भ्याः (vaidarbhyāḥ)
वैदर्भ्यै² (vaidarbhyai²)
वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभ्यः (vaidarbhībhyaḥ)
genitive वैदर्भ्याः (vaidarbhyāḥ)
वैदर्भ्यै² (vaidarbhyai²)
वैदर्भ्योः (vaidarbhyoḥ) वैदर्भीणाम् (vaidarbhīṇām)
locative वैदर्भ्याम् (vaidarbhyām) वैदर्भ्योः (vaidarbhyoḥ) वैदर्भीषु (vaidarbhīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैदर्भ
singular dual plural
nominative वैदर्भम् (vaidarbham) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
वैदर्भा¹ (vaidarbhā¹)
vocative वैदर्भ (vaidarbha) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
वैदर्भा¹ (vaidarbhā¹)
accusative वैदर्भम् (vaidarbham) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
वैदर्भा¹ (vaidarbhā¹)
instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
वैदर्भेभिः¹ (vaidarbhebhiḥ¹)
dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)
  • ¹Vedic

Noun

[edit]

वैदर्भ (vaidarbha) stemm

  1. a king of Vidarbha
  2. gumboil, abscess in the gums
  3. the people of Vidarbha

Declension

[edit]
Masculine a-stem declension of वैदर्भ
singular dual plural
nominative वैदर्भः (vaidarbhaḥ) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
vocative वैदर्भ (vaidarbha) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
accusative वैदर्भम् (vaidarbham) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भान् (vaidarbhān)
instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
वैदर्भेभिः¹ (vaidarbhebhiḥ¹)
dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)
  • ¹Vedic

References

[edit]