Jump to content

वेष्ट

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

वेष्ट (vēṣṭá) stemm

  1. band, noose

Declension

[edit]
Masculine a-stem declension of वेष्ट
singular dual plural
nominative वेष्टः (veṣṭaḥ) वेष्टौ (veṣṭau)
वेष्टा¹ (veṣṭā¹)
वेष्टाः (veṣṭāḥ)
वेष्टासः¹ (veṣṭāsaḥ¹)
vocative वेष्ट (veṣṭa) वेष्टौ (veṣṭau)
वेष्टा¹ (veṣṭā¹)
वेष्टाः (veṣṭāḥ)
वेष्टासः¹ (veṣṭāsaḥ¹)
accusative वेष्टम् (veṣṭam) वेष्टौ (veṣṭau)
वेष्टा¹ (veṣṭā¹)
वेष्टान् (veṣṭān)
instrumental वेष्टेन (veṣṭena) वेष्टाभ्याम् (veṣṭābhyām) वेष्टैः (veṣṭaiḥ)
वेष्टेभिः¹ (veṣṭebhiḥ¹)
dative वेष्टाय (veṣṭāya) वेष्टाभ्याम् (veṣṭābhyām) वेष्टेभ्यः (veṣṭebhyaḥ)
ablative वेष्टात् (veṣṭāt) वेष्टाभ्याम् (veṣṭābhyām) वेष्टेभ्यः (veṣṭebhyaḥ)
genitive वेष्टस्य (veṣṭasya) वेष्टयोः (veṣṭayoḥ) वेष्टानाम् (veṣṭānām)
locative वेष्टे (veṣṭe) वेष्टयोः (veṣṭayoḥ) वेष्टेषु (veṣṭeṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]
Borrowings

References

[edit]
  • Apte, Macdonell (2022) “वेष्ट”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “veṣṭa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press