Jump to content

वेद्या

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root विद् (vid).

Pronunciation

[edit]

Noun

[edit]

वेद्या (vedyā́) stemf

  1. knowledge
  2. art, dexterity

Declension

[edit]
Feminine ā-stem declension of वेद्या
singular dual plural
nominative वेद्या (vedyā́) वेद्ये (vedyé) वेद्याः (vedyā́ḥ)
vocative वेद्ये (védye) वेद्ये (védye) वेद्याः (védyāḥ)
accusative वेद्याम् (vedyā́m) वेद्ये (vedyé) वेद्याः (vedyā́ḥ)
instrumental वेद्यया (vedyáyā)
वेद्या¹ (vedyā́¹)
वेद्याभ्याम् (vedyā́bhyām) वेद्याभिः (vedyā́bhiḥ)
dative वेद्यायै (vedyā́yai) वेद्याभ्याम् (vedyā́bhyām) वेद्याभ्यः (vedyā́bhyaḥ)
ablative वेद्यायाः (vedyā́yāḥ)
वेद्यायै² (vedyā́yai²)
वेद्याभ्याम् (vedyā́bhyām) वेद्याभ्यः (vedyā́bhyaḥ)
genitive वेद्यायाः (vedyā́yāḥ)
वेद्यायै² (vedyā́yai²)
वेद्ययोः (vedyáyoḥ) वेद्यानाम् (vedyā́nām)
locative वेद्यायाम् (vedyā́yām) वेद्ययोः (vedyáyoḥ) वेद्यासु (vedyā́su)
  • ¹Vedic
  • ²Brāhmaṇas