विस्मयनीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From विस्मयन (vismayana, suprise, wonder) +‎ -ईय (-īya).

Pronunciation

[edit]

Adjective

[edit]

विस्मयनीय (vismayanīya) stem

  1. astonishing, wonderful, surprising

Declension

[edit]
Masculine a-stem declension of विस्मयनीय (vismayanīya)
Singular Dual Plural
Nominative विस्मयनीयः
vismayanīyaḥ
विस्मयनीयौ / विस्मयनीया¹
vismayanīyau / vismayanīyā¹
विस्मयनीयाः / विस्मयनीयासः¹
vismayanīyāḥ / vismayanīyāsaḥ¹
Vocative विस्मयनीय
vismayanīya
विस्मयनीयौ / विस्मयनीया¹
vismayanīyau / vismayanīyā¹
विस्मयनीयाः / विस्मयनीयासः¹
vismayanīyāḥ / vismayanīyāsaḥ¹
Accusative विस्मयनीयम्
vismayanīyam
विस्मयनीयौ / विस्मयनीया¹
vismayanīyau / vismayanīyā¹
विस्मयनीयान्
vismayanīyān
Instrumental विस्मयनीयेन
vismayanīyena
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयैः / विस्मयनीयेभिः¹
vismayanīyaiḥ / vismayanīyebhiḥ¹
Dative विस्मयनीयाय
vismayanīyāya
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयेभ्यः
vismayanīyebhyaḥ
Ablative विस्मयनीयात्
vismayanīyāt
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयेभ्यः
vismayanīyebhyaḥ
Genitive विस्मयनीयस्य
vismayanīyasya
विस्मयनीययोः
vismayanīyayoḥ
विस्मयनीयानाम्
vismayanīyānām
Locative विस्मयनीये
vismayanīye
विस्मयनीययोः
vismayanīyayoḥ
विस्मयनीयेषु
vismayanīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विस्मयनीया (vismayanīyā)
Singular Dual Plural
Nominative विस्मयनीया
vismayanīyā
विस्मयनीये
vismayanīye
विस्मयनीयाः
vismayanīyāḥ
Vocative विस्मयनीये
vismayanīye
विस्मयनीये
vismayanīye
विस्मयनीयाः
vismayanīyāḥ
Accusative विस्मयनीयाम्
vismayanīyām
विस्मयनीये
vismayanīye
विस्मयनीयाः
vismayanīyāḥ
Instrumental विस्मयनीयया / विस्मयनीया¹
vismayanīyayā / vismayanīyā¹
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयाभिः
vismayanīyābhiḥ
Dative विस्मयनीयायै
vismayanīyāyai
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयाभ्यः
vismayanīyābhyaḥ
Ablative विस्मयनीयायाः / विस्मयनीयायै²
vismayanīyāyāḥ / vismayanīyāyai²
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयाभ्यः
vismayanīyābhyaḥ
Genitive विस्मयनीयायाः / विस्मयनीयायै²
vismayanīyāyāḥ / vismayanīyāyai²
विस्मयनीययोः
vismayanīyayoḥ
विस्मयनीयानाम्
vismayanīyānām
Locative विस्मयनीयायाम्
vismayanīyāyām
विस्मयनीययोः
vismayanīyayoḥ
विस्मयनीयासु
vismayanīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विस्मयनीय (vismayanīya)
Singular Dual Plural
Nominative विस्मयनीयम्
vismayanīyam
विस्मयनीये
vismayanīye
विस्मयनीयानि / विस्मयनीया¹
vismayanīyāni / vismayanīyā¹
Vocative विस्मयनीय
vismayanīya
विस्मयनीये
vismayanīye
विस्मयनीयानि / विस्मयनीया¹
vismayanīyāni / vismayanīyā¹
Accusative विस्मयनीयम्
vismayanīyam
विस्मयनीये
vismayanīye
विस्मयनीयानि / विस्मयनीया¹
vismayanīyāni / vismayanīyā¹
Instrumental विस्मयनीयेन
vismayanīyena
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयैः / विस्मयनीयेभिः¹
vismayanīyaiḥ / vismayanīyebhiḥ¹
Dative विस्मयनीयाय
vismayanīyāya
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयेभ्यः
vismayanīyebhyaḥ
Ablative विस्मयनीयात्
vismayanīyāt
विस्मयनीयाभ्याम्
vismayanīyābhyām
विस्मयनीयेभ्यः
vismayanīyebhyaḥ
Genitive विस्मयनीयस्य
vismayanīyasya
विस्मयनीययोः
vismayanīyayoḥ
विस्मयनीयानाम्
vismayanīyānām
Locative विस्मयनीये
vismayanīye
विस्मयनीययोः
vismayanīyayoḥ
विस्मयनीयेषु
vismayanīyeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]