Jump to content

विश्वामित्र

From Wiktionary, the free dictionary

Sanskrit

[edit]
Viśvāmitra doing Japa by Raja Ravi Varma

Alternative scripts

[edit]

Etymology

[edit]

Compound of विश्वा (víśvā, world) +‎ मित्र (mitrá, friend), literally friend of the world.

Pronunciation

[edit]

Proper noun

[edit]

विश्वामित्र (viśvāmitrá) stemm

  1. (Hinduism) Vishvamitra, son of Gādhi, father of Shakuntala, composer of some hymns of the 3rd Mandala of the Rigveda and the Gayatri Mantra.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.89.17:
      ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम्।
      वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम्॥
      evā́ te vayámindra bhuñjatīnā́ṃ vidyā́ma sumatīnā́ṃ návānām.
      vidyā́ma vástorávasā gṛṇánto viśvā́mitrā utá ta indra nūnám.
      O Indra, thus may we be made partakers of your new favours that shall bring us profit.
      Singing with love may we the descendants of Viśvāmitra win daylight even now through you, O Indra.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa

Declension

[edit]
Masculine a-stem declension of विश्वामित्र
singular dual plural
nominative विश्वामित्रः (viśvāmitráḥ) विश्वामित्रौ (viśvāmitraú)
विश्वामित्रा¹ (viśvāmitrā́¹)
विश्वामित्राः (viśvāmitrā́ḥ)
विश्वामित्रासः¹ (viśvāmitrā́saḥ¹)
vocative विश्वामित्र (víśvāmitra) विश्वामित्रौ (víśvāmitrau)
विश्वामित्रा¹ (víśvāmitrā¹)
विश्वामित्राः (víśvāmitrāḥ)
विश्वामित्रासः¹ (víśvāmitrāsaḥ¹)
accusative विश्वामित्रम् (viśvāmitrám) विश्वामित्रौ (viśvāmitraú)
विश्वामित्रा¹ (viśvāmitrā́¹)
विश्वामित्रान् (viśvāmitrā́n)
instrumental विश्वामित्रेण (viśvāmitréṇa) विश्वामित्राभ्याम् (viśvāmitrā́bhyām) विश्वामित्रैः (viśvāmitraíḥ)
विश्वामित्रेभिः¹ (viśvāmitrébhiḥ¹)
dative विश्वामित्राय (viśvāmitrā́ya) विश्वामित्राभ्याम् (viśvāmitrā́bhyām) विश्वामित्रेभ्यः (viśvāmitrébhyaḥ)
ablative विश्वामित्रात् (viśvāmitrā́t) विश्वामित्राभ्याम् (viśvāmitrā́bhyām) विश्वामित्रेभ्यः (viśvāmitrébhyaḥ)
genitive विश्वामित्रस्य (viśvāmitrásya) विश्वामित्रयोः (viśvāmitráyoḥ) विश्वामित्राणाम् (viśvāmitrā́ṇām)
locative विश्वामित्रे (viśvāmitré) विश्वामित्रयोः (viśvāmitráyoḥ) विश्वामित्रेषु (viśvāmitréṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]