विश्वामित्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]
Viśvāmitra doing Japa by Raja Ravi Varma

Alternative scripts

[edit]

Etymology

[edit]

From विश्व (víśva, world) +‎ मित्र (mitrá, friend), literally friend of the world.

Pronunciation

[edit]

Proper noun

[edit]

विश्वामित्र (viśvāmitrá) stemm

  1. (Hinduism) Vishvamitra, son of Gādhi, father of Shakuntala, and traditionally attributed to have written Mandala 3 of the Rigveda and the Gayatri Mantra.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.89.17:
      ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम्।
      वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम्॥
      evā́ te vayámindra bhuñjatīnā́ṃ vidyā́ma sumatīnā́ṃ návānām.
      vidyā́ma vástorávasā gṛṇánto viśvā́mitrā utá ta indra nūnám.
      O Indra, thus may we be made partakers of your new favours that shall bring us profit.
      Singing with love may we the descendants of Viśvāmitra win daylight even now through you, O Indra.

Declension

[edit]
Masculine a-stem declension of विश्वामित्र (viśvāmitrá)
Singular Dual Plural
Nominative विश्वामित्रः
viśvāmitráḥ
विश्वामित्रौ / विश्वामित्रा¹
viśvāmitraú / viśvāmitrā́¹
विश्वामित्राः / विश्वामित्रासः¹
viśvāmitrā́ḥ / viśvāmitrā́saḥ¹
Vocative विश्वामित्र
víśvāmitra
विश्वामित्रौ / विश्वामित्रा¹
víśvāmitrau / víśvāmitrā¹
विश्वामित्राः / विश्वामित्रासः¹
víśvāmitrāḥ / víśvāmitrāsaḥ¹
Accusative विश्वामित्रम्
viśvāmitrám
विश्वामित्रौ / विश्वामित्रा¹
viśvāmitraú / viśvāmitrā́¹
विश्वामित्रान्
viśvāmitrā́n
Instrumental विश्वामित्रेण
viśvāmitréṇa
विश्वामित्राभ्याम्
viśvāmitrā́bhyām
विश्वामित्रैः / विश्वामित्रेभिः¹
viśvāmitraíḥ / viśvāmitrébhiḥ¹
Dative विश्वामित्राय
viśvāmitrā́ya
विश्वामित्राभ्याम्
viśvāmitrā́bhyām
विश्वामित्रेभ्यः
viśvāmitrébhyaḥ
Ablative विश्वामित्रात्
viśvāmitrā́t
विश्वामित्राभ्याम्
viśvāmitrā́bhyām
विश्वामित्रेभ्यः
viśvāmitrébhyaḥ
Genitive विश्वामित्रस्य
viśvāmitrásya
विश्वामित्रयोः
viśvāmitráyoḥ
विश्वामित्राणाम्
viśvāmitrā́ṇām
Locative विश्वामित्रे
viśvāmitré
विश्वामित्रयोः
viśvāmitráyoḥ
विश्वामित्रेषु
viśvāmitréṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]