Jump to content

विलक्षण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit विलक्षण (vilakṣaṇa)

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋɪ.lək.ʂəɳ/, [ʋɪ.lɐk.ʃɐ̃ɳ]

Adjective

[edit]

विलक्षण (vilakṣaṇ) (indeclinable) (rare, formal)

  1. having different marks, varying in character, different, differing from
  2. various, manifold
  3. not admitting of exact definition

Noun

[edit]

विलक्षण (vilakṣaṇm

  1. any state or condition which is without distinctive mark or for which no cause can be assigned, vain or causeless state
  2. the act of distinguishing, perceiving, seeing, observing

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From वि- (vi-) +‎ लक्ष् (lakṣ) +‎ -अन (-ana).

Pronunciation

[edit]

Adjective

[edit]

विलक्षण (vilakṣaṇa) stem

  1. having different marks, varying in character, different, differing from
  2. various, manifold
  3. not admitting of exact definition

Declension

[edit]
Masculine a-stem declension of विलक्षण
singular dual plural
nominative विलक्षणः (vilakṣaṇaḥ) विलक्षणौ (vilakṣaṇau)
विलक्षणा¹ (vilakṣaṇā¹)
विलक्षणाः (vilakṣaṇāḥ)
विलक्षणासः¹ (vilakṣaṇāsaḥ¹)
vocative विलक्षण (vilakṣaṇa) विलक्षणौ (vilakṣaṇau)
विलक्षणा¹ (vilakṣaṇā¹)
विलक्षणाः (vilakṣaṇāḥ)
विलक्षणासः¹ (vilakṣaṇāsaḥ¹)
accusative विलक्षणम् (vilakṣaṇam) विलक्षणौ (vilakṣaṇau)
विलक्षणा¹ (vilakṣaṇā¹)
विलक्षणान् (vilakṣaṇān)
instrumental विलक्षणेन (vilakṣaṇena) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणैः (vilakṣaṇaiḥ)
विलक्षणेभिः¹ (vilakṣaṇebhiḥ¹)
dative विलक्षणाय (vilakṣaṇāya) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणेभ्यः (vilakṣaṇebhyaḥ)
ablative विलक्षणात् (vilakṣaṇāt) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणेभ्यः (vilakṣaṇebhyaḥ)
genitive विलक्षणस्य (vilakṣaṇasya) विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणानाम् (vilakṣaṇānām)
locative विलक्षणे (vilakṣaṇe) विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणेषु (vilakṣaṇeṣu)
  • ¹Vedic
Feminine ā-stem declension of विलक्षणा
singular dual plural
nominative विलक्षणा (vilakṣaṇā) विलक्षणे (vilakṣaṇe) विलक्षणाः (vilakṣaṇāḥ)
vocative विलक्षणे (vilakṣaṇe) विलक्षणे (vilakṣaṇe) विलक्षणाः (vilakṣaṇāḥ)
accusative विलक्षणाम् (vilakṣaṇām) विलक्षणे (vilakṣaṇe) विलक्षणाः (vilakṣaṇāḥ)
instrumental विलक्षणया (vilakṣaṇayā)
विलक्षणा¹ (vilakṣaṇā¹)
विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणाभिः (vilakṣaṇābhiḥ)
dative विलक्षणायै (vilakṣaṇāyai) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणाभ्यः (vilakṣaṇābhyaḥ)
ablative विलक्षणायाः (vilakṣaṇāyāḥ)
विलक्षणायै² (vilakṣaṇāyai²)
विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणाभ्यः (vilakṣaṇābhyaḥ)
genitive विलक्षणायाः (vilakṣaṇāyāḥ)
विलक्षणायै² (vilakṣaṇāyai²)
विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणानाम् (vilakṣaṇānām)
locative विलक्षणायाम् (vilakṣaṇāyām) विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणासु (vilakṣaṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विलक्षण
singular dual plural
nominative विलक्षणम् (vilakṣaṇam) विलक्षणे (vilakṣaṇe) विलक्षणानि (vilakṣaṇāni)
विलक्षणा¹ (vilakṣaṇā¹)
vocative विलक्षण (vilakṣaṇa) विलक्षणे (vilakṣaṇe) विलक्षणानि (vilakṣaṇāni)
विलक्षणा¹ (vilakṣaṇā¹)
accusative विलक्षणम् (vilakṣaṇam) विलक्षणे (vilakṣaṇe) विलक्षणानि (vilakṣaṇāni)
विलक्षणा¹ (vilakṣaṇā¹)
instrumental विलक्षणेन (vilakṣaṇena) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणैः (vilakṣaṇaiḥ)
विलक्षणेभिः¹ (vilakṣaṇebhiḥ¹)
dative विलक्षणाय (vilakṣaṇāya) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणेभ्यः (vilakṣaṇebhyaḥ)
ablative विलक्षणात् (vilakṣaṇāt) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणेभ्यः (vilakṣaṇebhyaḥ)
genitive विलक्षणस्य (vilakṣaṇasya) विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणानाम् (vilakṣaṇānām)
locative विलक्षणे (vilakṣaṇe) विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणेषु (vilakṣaṇeṣu)
  • ¹Vedic

Noun

[edit]

विलक्षण (vilakṣaṇa) stemn

  1. any state or condition which is without distinctive mark or for which no cause can be assigned, vain or causeless state
  2. the act of distinguishing, perceiving, seeing, observing

Declension

[edit]
Neuter a-stem declension of विलक्षण
singular dual plural
nominative विलक्षणम् (vilakṣaṇam) विलक्षणे (vilakṣaṇe) विलक्षणानि (vilakṣaṇāni)
विलक्षणा¹ (vilakṣaṇā¹)
vocative विलक्षण (vilakṣaṇa) विलक्षणे (vilakṣaṇe) विलक्षणानि (vilakṣaṇāni)
विलक्षणा¹ (vilakṣaṇā¹)
accusative विलक्षणम् (vilakṣaṇam) विलक्षणे (vilakṣaṇe) विलक्षणानि (vilakṣaṇāni)
विलक्षणा¹ (vilakṣaṇā¹)
instrumental विलक्षणेन (vilakṣaṇena) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणैः (vilakṣaṇaiḥ)
विलक्षणेभिः¹ (vilakṣaṇebhiḥ¹)
dative विलक्षणाय (vilakṣaṇāya) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणेभ्यः (vilakṣaṇebhyaḥ)
ablative विलक्षणात् (vilakṣaṇāt) विलक्षणाभ्याम् (vilakṣaṇābhyām) विलक्षणेभ्यः (vilakṣaṇebhyaḥ)
genitive विलक्षणस्य (vilakṣaṇasya) विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणानाम् (vilakṣaṇānām)
locative विलक्षणे (vilakṣaṇe) विलक्षणयोः (vilakṣaṇayoḥ) विलक्षणेषु (vilakṣaṇeṣu)
  • ¹Vedic

References

[edit]