Jump to content

वित्त

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit वित्त (vitta).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋɪt̪t̪/, [ʋɪt̪(ː)]

Noun

[edit]

वित्त (vittm

  1. finance, commerce
  2. wealth, money
  3. (used attributively) financial, fiscal
    वित्त वर्षvitt varṣfinancial year

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *wittás, from Proto-Indo-Iranian *witˢtás (found), from Proto-Indo-European *widtós (seen, known).

Pronunciation

[edit]

Adjective

[edit]

वित्त (vittá) stem

  1. found, acquired, gained, obtained, possessed
  2. known, understood
  3. celebrated, notorious, famous for

Declension

[edit]
Masculine a-stem declension of वित्त
singular dual plural
nominative वित्तः (vittáḥ) वित्तौ (vittaú)
वित्ता¹ (vittā́¹)
वित्ताः (vittā́ḥ)
वित्तासः¹ (vittā́saḥ¹)
vocative वित्त (vítta) वित्तौ (víttau)
वित्ता¹ (víttā¹)
वित्ताः (víttāḥ)
वित्तासः¹ (víttāsaḥ¹)
accusative वित्तम् (vittám) वित्तौ (vittaú)
वित्ता¹ (vittā́¹)
वित्तान् (vittā́n)
instrumental वित्तेन (vitténa) वित्ताभ्याम् (vittā́bhyām) वित्तैः (vittaíḥ)
वित्तेभिः¹ (vittébhiḥ¹)
dative वित्ताय (vittā́ya) वित्ताभ्याम् (vittā́bhyām) वित्तेभ्यः (vittébhyaḥ)
ablative वित्तात् (vittā́t) वित्ताभ्याम् (vittā́bhyām) वित्तेभ्यः (vittébhyaḥ)
genitive वित्तस्य (vittásya) वित्तयोः (vittáyoḥ) वित्तानाम् (vittā́nām)
locative वित्ते (vitté) वित्तयोः (vittáyoḥ) वित्तेषु (vittéṣu)
  • ¹Vedic
Feminine ā-stem declension of वित्ता
singular dual plural
nominative वित्ता (vittā́) वित्ते (vitté) वित्ताः (vittā́ḥ)
vocative वित्ते (vítte) वित्ते (vítte) वित्ताः (víttāḥ)
accusative वित्ताम् (vittā́m) वित्ते (vitté) वित्ताः (vittā́ḥ)
instrumental वित्तया (vittáyā)
वित्ता¹ (vittā́¹)
वित्ताभ्याम् (vittā́bhyām) वित्ताभिः (vittā́bhiḥ)
dative वित्तायै (vittā́yai) वित्ताभ्याम् (vittā́bhyām) वित्ताभ्यः (vittā́bhyaḥ)
ablative वित्तायाः (vittā́yāḥ)
वित्तायै² (vittā́yai²)
वित्ताभ्याम् (vittā́bhyām) वित्ताभ्यः (vittā́bhyaḥ)
genitive वित्तायाः (vittā́yāḥ)
वित्तायै² (vittā́yai²)
वित्तयोः (vittáyoḥ) वित्तानाम् (vittā́nām)
locative वित्तायाम् (vittā́yām) वित्तयोः (vittáyoḥ) वित्तासु (vittā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वित्त
singular dual plural
nominative वित्तम् (vittám) वित्ते (vitté) वित्तानि (vittā́ni)
वित्ता¹ (vittā́¹)
vocative वित्त (vítta) वित्ते (vítte) वित्तानि (víttāni)
वित्ता¹ (víttā¹)
accusative वित्तम् (vittám) वित्ते (vitté) वित्तानि (vittā́ni)
वित्ता¹ (vittā́¹)
instrumental वित्तेन (vitténa) वित्ताभ्याम् (vittā́bhyām) वित्तैः (vittaíḥ)
वित्तेभिः¹ (vittébhiḥ¹)
dative वित्ताय (vittā́ya) वित्ताभ्याम् (vittā́bhyām) वित्तेभ्यः (vittébhyaḥ)
ablative वित्तात् (vittā́t) वित्ताभ्याम् (vittā́bhyām) वित्तेभ्यः (vittébhyaḥ)
genitive वित्तस्य (vittásya) वित्तयोः (vittáyoḥ) वित्तानाम् (vittā́nām)
locative वित्ते (vitté) वित्तयोः (vittáyoḥ) वित्तेषु (vittéṣu)
  • ¹Vedic