Jump to content

विचक्षण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From the root विचक्ष् (vicakṣ) +‎ -अण (-aṇa).

Pronunciation

[edit]

Adjective

[edit]

विचक्षण (vicakṣaṇa) stem

  1. conspicuous, visible, bright, radiant, splendid (RV., AV., Br., GṛŚrS.)
  2. distinct, perceptible (PārGṛ.)
  3. clear-sighted (literally and figuratively), sagacious, clever, wise, experienced or versed in, familiar with (followed by locative case or compound), (RV.)

Declension

[edit]
Masculine a-stem declension of विचक्षण
singular dual plural
nominative विचक्षणः (vicakṣaṇaḥ) विचक्षणौ (vicakṣaṇau)
विचक्षणा¹ (vicakṣaṇā¹)
विचक्षणाः (vicakṣaṇāḥ)
विचक्षणासः¹ (vicakṣaṇāsaḥ¹)
vocative विचक्षण (vicakṣaṇa) विचक्षणौ (vicakṣaṇau)
विचक्षणा¹ (vicakṣaṇā¹)
विचक्षणाः (vicakṣaṇāḥ)
विचक्षणासः¹ (vicakṣaṇāsaḥ¹)
accusative विचक्षणम् (vicakṣaṇam) विचक्षणौ (vicakṣaṇau)
विचक्षणा¹ (vicakṣaṇā¹)
विचक्षणान् (vicakṣaṇān)
instrumental विचक्षणेन (vicakṣaṇena) विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणैः (vicakṣaṇaiḥ)
विचक्षणेभिः¹ (vicakṣaṇebhiḥ¹)
dative विचक्षणाय (vicakṣaṇāya) विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणेभ्यः (vicakṣaṇebhyaḥ)
ablative विचक्षणात् (vicakṣaṇāt) विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणेभ्यः (vicakṣaṇebhyaḥ)
genitive विचक्षणस्य (vicakṣaṇasya) विचक्षणयोः (vicakṣaṇayoḥ) विचक्षणानाम् (vicakṣaṇānām)
locative विचक्षणे (vicakṣaṇe) विचक्षणयोः (vicakṣaṇayoḥ) विचक्षणेषु (vicakṣaṇeṣu)
  • ¹Vedic
Feminine ā-stem declension of विचक्षणा
singular dual plural
nominative विचक्षणा (vicakṣaṇā) विचक्षणे (vicakṣaṇe) विचक्षणाः (vicakṣaṇāḥ)
vocative विचक्षणे (vicakṣaṇe) विचक्षणे (vicakṣaṇe) विचक्षणाः (vicakṣaṇāḥ)
accusative विचक्षणाम् (vicakṣaṇām) विचक्षणे (vicakṣaṇe) विचक्षणाः (vicakṣaṇāḥ)
instrumental विचक्षणया (vicakṣaṇayā)
विचक्षणा¹ (vicakṣaṇā¹)
विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणाभिः (vicakṣaṇābhiḥ)
dative विचक्षणायै (vicakṣaṇāyai) विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणाभ्यः (vicakṣaṇābhyaḥ)
ablative विचक्षणायाः (vicakṣaṇāyāḥ)
विचक्षणायै² (vicakṣaṇāyai²)
विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणाभ्यः (vicakṣaṇābhyaḥ)
genitive विचक्षणायाः (vicakṣaṇāyāḥ)
विचक्षणायै² (vicakṣaṇāyai²)
विचक्षणयोः (vicakṣaṇayoḥ) विचक्षणानाम् (vicakṣaṇānām)
locative विचक्षणायाम् (vicakṣaṇāyām) विचक्षणयोः (vicakṣaṇayoḥ) विचक्षणासु (vicakṣaṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विचक्षण
singular dual plural
nominative विचक्षणम् (vicakṣaṇam) विचक्षणे (vicakṣaṇe) विचक्षणानि (vicakṣaṇāni)
विचक्षणा¹ (vicakṣaṇā¹)
vocative विचक्षण (vicakṣaṇa) विचक्षणे (vicakṣaṇe) विचक्षणानि (vicakṣaṇāni)
विचक्षणा¹ (vicakṣaṇā¹)
accusative विचक्षणम् (vicakṣaṇam) विचक्षणे (vicakṣaṇe) विचक्षणानि (vicakṣaṇāni)
विचक्षणा¹ (vicakṣaṇā¹)
instrumental विचक्षणेन (vicakṣaṇena) विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणैः (vicakṣaṇaiḥ)
विचक्षणेभिः¹ (vicakṣaṇebhiḥ¹)
dative विचक्षणाय (vicakṣaṇāya) विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणेभ्यः (vicakṣaṇebhyaḥ)
ablative विचक्षणात् (vicakṣaṇāt) विचक्षणाभ्याम् (vicakṣaṇābhyām) विचक्षणेभ्यः (vicakṣaṇebhyaḥ)
genitive विचक्षणस्य (vicakṣaṇasya) विचक्षणयोः (vicakṣaṇayoḥ) विचक्षणानाम् (vicakṣaṇānām)
locative विचक्षणे (vicakṣaṇe) विचक्षणयोः (vicakṣaṇayoḥ) विचक्षणेषु (vicakṣaṇeṣu)
  • ¹Vedic

Descendants

[edit]
  • Malay: bijaksana

References

[edit]