Jump to content

वामा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

Feminine of वाम (vāma, lovely).

Noun

[edit]

वामा (vāmā) stemf

  1. a beautiful woman, any woman or wife

Declension

[edit]
Feminine ā-stem declension of वामा
singular dual plural
nominative वामा (vāmā) वामे (vāme) वामाः (vāmāḥ)
vocative वामे (vāme) वामे (vāme) वामाः (vāmāḥ)
accusative वामाम् (vāmām) वामे (vāme) वामाः (vāmāḥ)
instrumental वामया (vāmayā)
वामा¹ (vāmā¹)
वामाभ्याम् (vāmābhyām) वामाभिः (vāmābhiḥ)
dative वामायै (vāmāyai) वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
ablative वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
genitive वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामायाम् (vāmāyām) वामयोः (vāmayoḥ) वामासु (vāmāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]