Jump to content

वाघत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *h₁wogʷʰ-ét, from *h₁wegʷʰ- (to pray, to praise). Cognate with Ancient Greek εὔχομαι (eúkhomai, to pray).

Pronunciation

[edit]

Noun

[edit]

वाघत् (vāghát) stemm

  1. the institutor or initiator of the Vedic ritual worship
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.5.16:
      पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
      वाघद्भिर् अश्विना गतम् ॥
      purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ.
      vāghadbhir aśvinā gatam.
      Verily sages call on you, ye Heroes, in full many a place.
      Come, O Aśvins, having been called upon by the initating priests.

Declension

[edit]
Masculine at-stem declension of वाघत्
singular dual plural
nominative वाघत् (vāghát) वाघतौ (vāghátau)
वाघता¹ (vāghátā¹)
वाघतः (vāghátaḥ)
vocative वाघत् (vā́ghat) वाघतौ (vā́ghatau)
वाघता¹ (vā́ghatā¹)
वाघतः (vā́ghataḥ)
accusative वाघतम् (vāghátam) वाघतौ (vāghátau)
वाघता¹ (vāghátā¹)
वाघतः (vāghátaḥ)
instrumental वाघता (vāghátā) वाघद्भ्याम् (vāghádbhyām) वाघद्भिः (vāghádbhiḥ)
dative वाघते (vāgháte) वाघद्भ्याम् (vāghádbhyām) वाघद्भ्यः (vāghádbhyaḥ)
ablative वाघतः (vāghátaḥ) वाघद्भ्याम् (vāghádbhyām) वाघद्भ्यः (vāghádbhyaḥ)
genitive वाघतः (vāghátaḥ) वाघतोः (vāghátoḥ) वाघताम् (vāghátām)
locative वाघति (vāgháti) वाघतोः (vāghátoḥ) वाघत्सु (vāghátsu)
  • ¹Vedic

References

[edit]