Jump to content

वर्षाहू

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

वर्षा (varṣā, rain) +‎ हू (, calling out), from Proto-Indo-European *ǵʰúHs, from *ǵʰewH- (to call). Literally meaning "calling out in the rains".

Pronunciation

[edit]

Noun

[edit]

वर्षाहू (varṣāhū́) stemf

  1. a frog
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 24.38:
      व॒र्षा॒हूर् ऋ॒तूना॑म् आ॒खुः कशो॑ मान्था॒लस् ते पि॑तॄ॒णाम्
      varṣāhū́r ṛtū́nām ākhúḥ káśo mānthālás té pitṝṇā́m
      The frog belongs to the Seasons; the vole, the rat, the mouse, these belong to the Ancestors.

Declension

[edit]
Feminine ū-stem declension of वर्षाहू
singular dual plural
nominative वर्षाहूः (varṣāhū́ḥ) वर्षाह्वौ (varṣāhvaù)
वर्षाहू¹ (varṣāhū́¹)
वर्षाह्वः (varṣāhvàḥ)
वर्षाहूः¹ (varṣāhū́ḥ¹)
vocative वर्षाहु (várṣāhu) वर्षाह्वौ (várṣāhvau)
वर्षाहू¹ (várṣāhū¹)
वर्षाह्वः (várṣāhvaḥ)
वर्षाहूः¹ (várṣāhūḥ¹)
accusative वर्षाहूम् (varṣāhū́m) वर्षाह्वौ (varṣāhvaù)
वर्षाहू¹ (varṣāhū́¹)
वर्षाहूः (varṣāhū́ḥ)
instrumental वर्षाह्वा (varṣāhvā́) वर्षाहूभ्याम् (varṣāhū́bhyām) वर्षाहूभिः (varṣāhū́bhiḥ)
dative वर्षाह्वै (varṣāhvaí) वर्षाहूभ्याम् (varṣāhū́bhyām) वर्षाहूभ्यः (varṣāhū́bhyaḥ)
ablative वर्षाह्वाः (varṣāhvā́ḥ)
वर्षाह्वै² (varṣāhvaí²)
वर्षाहूभ्याम् (varṣāhū́bhyām) वर्षाहूभ्यः (varṣāhū́bhyaḥ)
genitive वर्षाह्वाः (varṣāhvā́ḥ)
वर्षाह्वै² (varṣāhvaí²)
वर्षाह्वोः (varṣāhvóḥ) वर्षाहूणाम् (varṣāhū́ṇām)
locative वर्षाह्वाम् (varṣāhvā́m) वर्षाह्वोः (varṣāhvóḥ) वर्षाहूषु (varṣāhū́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]