वरेण्य
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ৱৰেণ্য (Assamese script)
- ᬯᬭᬾᬡ᭄ᬬ (Balinese script)
- বরেণ্য (Bengali script)
- 𑰪𑰨𑰸𑰜𑰿𑰧 (Bhaiksuki script)
- 𑀯𑀭𑁂𑀡𑁆𑀬 (Brahmi script)
- ဝရေဏျ (Burmese script)
- વરેણ્ય (Gujarati script)
- ਵਰੇਣ੍ਯ (Gurmukhi script)
- 𑌵𑌰𑍇𑌣𑍍𑌯 (Grantha script)
- ꦮꦫꦺꦟꦾ (Javanese script)
- 𑂫𑂩𑂵𑂝𑂹𑂨 (Kaithi script)
- ವರೇಣ್ಯ (Kannada script)
- វរេណ្យ (Khmer script)
- ວເຣຓ຺ຍ (Lao script)
- വരേണ്യ (Malayalam script)
- ᠸᠠᡵᡝᢏᠶᠠ (Manchu script)
- 𑘪𑘨𑘹𑘜𑘿𑘧 (Modi script)
- ᠸᠠᠷᠧᢏᠶᠠ (Mongolian script)
- 𑧊𑧈𑧚𑦼𑧠𑧇 (Nandinagari script)
- 𑐰𑐬𑐾𑐞𑑂𑐫 (Newa script)
- ଵରେଣ୍ଯ (Odia script)
- ꢮꢬꢾꢠ꣄ꢫ (Saurashtra script)
- 𑆮𑆫𑆼𑆟𑇀𑆪 (Sharada script)
- 𑖪𑖨𑖸𑖜𑖿𑖧 (Siddham script)
- වරෙණ්ය (Sinhalese script)
- 𑩾𑩼𑩔𑩪 𑪙𑩻 (Soyombo script)
- 𑚦𑚤𑚲𑚘𑚶𑚣 (Takri script)
- வரேண்ய (Tamil script)
- వరేణ్య (Telugu script)
- วเรณฺย (Thai script)
- ཝ་རེ་ཎྱ (Tibetan script)
- 𑒫𑒩𑒹𑒝𑓂𑒨 (Tirhuta script)
- 𑨭𑨫𑨄𑨘𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]From the root वृ (vṛ, “to choose, select; to like”) + -एन्य (-enya).
Pronunciation
[edit]Adjective
[edit]वरेण्य • (váreṇya) stem (metrical Vedic váreṇiya)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | वरेण्यः (váreṇyaḥ) | वरेण्यौ (váreṇyau) वरेण्या¹ (váreṇyā¹) |
वरेण्याः (váreṇyāḥ) वरेण्यासः¹ (váreṇyāsaḥ¹) |
vocative | वरेण्य (váreṇya) | वरेण्यौ (váreṇyau) वरेण्या¹ (váreṇyā¹) |
वरेण्याः (váreṇyāḥ) वरेण्यासः¹ (váreṇyāsaḥ¹) |
accusative | वरेण्यम् (váreṇyam) | वरेण्यौ (váreṇyau) वरेण्या¹ (váreṇyā¹) |
वरेण्यान् (váreṇyān) |
instrumental | वरेण्येन (váreṇyena) | वरेण्याभ्याम् (váreṇyābhyām) | वरेण्यैः (váreṇyaiḥ) वरेण्येभिः¹ (váreṇyebhiḥ¹) |
dative | वरेण्याय (váreṇyāya) | वरेण्याभ्याम् (váreṇyābhyām) | वरेण्येभ्यः (váreṇyebhyaḥ) |
ablative | वरेण्यात् (váreṇyāt) | वरेण्याभ्याम् (váreṇyābhyām) | वरेण्येभ्यः (váreṇyebhyaḥ) |
genitive | वरेण्यस्य (váreṇyasya) | वरेण्ययोः (váreṇyayoḥ) | वरेण्यानाम् (váreṇyānām) |
locative | वरेण्ये (váreṇye) | वरेण्ययोः (váreṇyayoḥ) | वरेण्येषु (váreṇyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | वरेण्या (váreṇyā) | वरेण्ये (váreṇye) | वरेण्याः (váreṇyāḥ) |
vocative | वरेण्ये (váreṇye) | वरेण्ये (váreṇye) | वरेण्याः (váreṇyāḥ) |
accusative | वरेण्याम् (váreṇyām) | वरेण्ये (váreṇye) | वरेण्याः (váreṇyāḥ) |
instrumental | वरेण्यया (váreṇyayā) वरेण्या¹ (váreṇyā¹) |
वरेण्याभ्याम् (váreṇyābhyām) | वरेण्याभिः (váreṇyābhiḥ) |
dative | वरेण्यायै (váreṇyāyai) | वरेण्याभ्याम् (váreṇyābhyām) | वरेण्याभ्यः (váreṇyābhyaḥ) |
ablative | वरेण्यायाः (váreṇyāyāḥ) वरेण्यायै² (váreṇyāyai²) |
वरेण्याभ्याम् (váreṇyābhyām) | वरेण्याभ्यः (váreṇyābhyaḥ) |
genitive | वरेण्यायाः (váreṇyāyāḥ) वरेण्यायै² (váreṇyāyai²) |
वरेण्ययोः (váreṇyayoḥ) | वरेण्यानाम् (váreṇyānām) |
locative | वरेण्यायाम् (váreṇyāyām) | वरेण्ययोः (váreṇyayoḥ) | वरेण्यासु (váreṇyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | वरेण्यम् (váreṇyam) | वरेण्ये (váreṇye) | वरेण्यानि (váreṇyāni) वरेण्या¹ (váreṇyā¹) |
vocative | वरेण्य (váreṇya) | वरेण्ये (váreṇye) | वरेण्यानि (váreṇyāni) वरेण्या¹ (váreṇyā¹) |
accusative | वरेण्यम् (váreṇyam) | वरेण्ये (váreṇye) | वरेण्यानि (váreṇyāni) वरेण्या¹ (váreṇyā¹) |
instrumental | वरेण्येन (váreṇyena) | वरेण्याभ्याम् (váreṇyābhyām) | वरेण्यैः (váreṇyaiḥ) वरेण्येभिः¹ (váreṇyebhiḥ¹) |
dative | वरेण्याय (váreṇyāya) | वरेण्याभ्याम् (váreṇyābhyām) | वरेण्येभ्यः (váreṇyebhyaḥ) |
ablative | वरेण्यात् (váreṇyāt) | वरेण्याभ्याम् (váreṇyābhyām) | वरेण्येभ्यः (váreṇyebhyaḥ) |
genitive | वरेण्यस्य (váreṇyasya) | वरेण्ययोः (váreṇyayoḥ) | वरेण्यानाम् (váreṇyānām) |
locative | वरेण्ये (váreṇye) | वरेण्ययोः (váreṇyayoḥ) | वरेण्येषु (váreṇyeṣu) |
- ¹Vedic
References
[edit]- Apte, Vaman Shivram (1890) “वरेण्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1393
- Arthur Anthony Macdonell (1893) “वरेण्य”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 270
- Monier Williams (1899) “वरेण्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 923.
Categories:
- Sanskrit terms suffixed with -एन्य
- Sanskrit terms belonging to the root वृ
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from the Proto-Indo-European root *welh₁-
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit terms with quotations
- Sanskrit a-stem adjectives