Jump to content

वपुस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

वपुस् (vápus) stemn

  1. form, figure, especially a beautiful form or figure; wonderful appearance, beauty ( [ °puṣe ] ind. for beauty; [ vápur dṛśáye ] , a wonder to see)
  2. nature, essence
  3. the body

Declension

[edit]
Neuter us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
vocative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
accusative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)

Adjective

[edit]

वपुस् (vápus) stem

  1. having form or a beautiful form, embodied, handsome, wonderful

Declension

[edit]
Masculine us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
vocative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
accusative वपुषम् (vápuṣam) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)
  • ¹Vedic
Feminine us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
vocative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
accusative वपुषम् (vápuṣam) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)
  • ¹Vedic
Neuter us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
vocative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
accusative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)

References

[edit]